Jump to content

क्ष्णोत्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-European *ksnéw-tro-m (instrument of sharpening), from Proto-Indo-European *ksnew- (to sharpen).

Pronunciation

[edit]

Noun

[edit]

क्ष्णोत्र (kṣṇótra) stemn (root क्ष्णु)

  1. a whetstone (a hard stone with a flat surface, used to sharpen or hone an edged tool)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.39.7:
      हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि ।
      इ॒मा गिरो॑ अश्विना युष्म॒यन्तीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥
      hásteva śaktímabhí saṃdadī́ naḥ kṣā́meva naḥ sámajataṃ rájāṃsi.
      imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitiṃ sáṃ śiśītam.
      Like two hands give ye us increasing vigour; like heaven and earth constrain the airy regions.
      Aśvins, these hymns that struggle to approach you, sharpen ye like an axe upon a whetstone.

Declension

[edit]
Neuter a-stem declension of क्ष्णोत्र
singular dual plural
nominative क्ष्णोत्रम् (kṣṇótram) क्ष्णोत्रे (kṣṇótre) क्ष्णोत्राणि (kṣṇótrāṇi)
क्ष्णोत्रा¹ (kṣṇótrā¹)
vocative क्ष्णोत्र (kṣṇótra) क्ष्णोत्रे (kṣṇótre) क्ष्णोत्राणि (kṣṇótrāṇi)
क्ष्णोत्रा¹ (kṣṇótrā¹)
accusative क्ष्णोत्रम् (kṣṇótram) क्ष्णोत्रे (kṣṇótre) क्ष्णोत्राणि (kṣṇótrāṇi)
क्ष्णोत्रा¹ (kṣṇótrā¹)
instrumental क्ष्णोत्रेण (kṣṇótreṇa) क्ष्णोत्राभ्याम् (kṣṇótrābhyām) क्ष्णोत्रैः (kṣṇótraiḥ)
क्ष्णोत्रेभिः¹ (kṣṇótrebhiḥ¹)
dative क्ष्णोत्राय (kṣṇótrāya) क्ष्णोत्राभ्याम् (kṣṇótrābhyām) क्ष्णोत्रेभ्यः (kṣṇótrebhyaḥ)
ablative क्ष्णोत्रात् (kṣṇótrāt) क्ष्णोत्राभ्याम् (kṣṇótrābhyām) क्ष्णोत्रेभ्यः (kṣṇótrebhyaḥ)
genitive क्ष्णोत्रस्य (kṣṇótrasya) क्ष्णोत्रयोः (kṣṇótrayoḥ) क्ष्णोत्राणाम् (kṣṇótrāṇām)
locative क्ष्णोत्रे (kṣṇótre) क्ष्णोत्रयोः (kṣṇótrayoḥ) क्ष्णोत्रेषु (kṣṇótreṣu)
  • ¹Vedic

References

[edit]