Jump to content

क्ष्णुत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *kšnutás (sharpened, whetted), from Proto-Indo-European *ksnu-tó-s. Cognate with Avestan 𐬵𐬎-𐬑𐬱𐬥𐬎𐬙𐬀 (hu-xšnuta, well sharpened).

Pronunciation

[edit]

Adjective

[edit]

क्ष्णुत (kṣṇutá) stem (root क्ष्णु)

  1. whetted, sharpened, sharp

Declension

[edit]
Masculine a-stem declension of क्ष्णुत
singular dual plural
nominative क्ष्णुतः (kṣṇutáḥ) क्ष्णुतौ (kṣṇutaú)
क्ष्णुता¹ (kṣṇutā́¹)
क्ष्णुताः (kṣṇutā́ḥ)
क्ष्णुतासः¹ (kṣṇutā́saḥ¹)
vocative क्ष्णुत (kṣṇúta) क्ष्णुतौ (kṣṇútau)
क्ष्णुता¹ (kṣṇútā¹)
क्ष्णुताः (kṣṇútāḥ)
क्ष्णुतासः¹ (kṣṇútāsaḥ¹)
accusative क्ष्णुतम् (kṣṇutám) क्ष्णुतौ (kṣṇutaú)
क्ष्णुता¹ (kṣṇutā́¹)
क्ष्णुतान् (kṣṇutā́n)
instrumental क्ष्णुतेन (kṣṇuténa) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुतैः (kṣṇutaíḥ)
क्ष्णुतेभिः¹ (kṣṇutébhiḥ¹)
dative क्ष्णुताय (kṣṇutā́ya) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुतेभ्यः (kṣṇutébhyaḥ)
ablative क्ष्णुतात् (kṣṇutā́t) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुतेभ्यः (kṣṇutébhyaḥ)
genitive क्ष्णुतस्य (kṣṇutásya) क्ष्णुतयोः (kṣṇutáyoḥ) क्ष्णुतानाम् (kṣṇutā́nām)
locative क्ष्णुते (kṣṇuté) क्ष्णुतयोः (kṣṇutáyoḥ) क्ष्णुतेषु (kṣṇutéṣu)
  • ¹Vedic
Feminine ā-stem declension of क्ष्णुता
singular dual plural
nominative क्ष्णुता (kṣṇutā́) क्ष्णुते (kṣṇuté) क्ष्णुताः (kṣṇutā́ḥ)
vocative क्ष्णुते (kṣṇúte) क्ष्णुते (kṣṇúte) क्ष्णुताः (kṣṇútāḥ)
accusative क्ष्णुताम् (kṣṇutā́m) क्ष्णुते (kṣṇuté) क्ष्णुताः (kṣṇutā́ḥ)
instrumental क्ष्णुतया (kṣṇutáyā)
क्ष्णुता¹ (kṣṇutā́¹)
क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुताभिः (kṣṇutā́bhiḥ)
dative क्ष्णुतायै (kṣṇutā́yai) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुताभ्यः (kṣṇutā́bhyaḥ)
ablative क्ष्णुतायाः (kṣṇutā́yāḥ)
क्ष्णुतायै² (kṣṇutā́yai²)
क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुताभ्यः (kṣṇutā́bhyaḥ)
genitive क्ष्णुतायाः (kṣṇutā́yāḥ)
क्ष्णुतायै² (kṣṇutā́yai²)
क्ष्णुतयोः (kṣṇutáyoḥ) क्ष्णुतानाम् (kṣṇutā́nām)
locative क्ष्णुतायाम् (kṣṇutā́yām) क्ष्णुतयोः (kṣṇutáyoḥ) क्ष्णुतासु (kṣṇutā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्ष्णुत
singular dual plural
nominative क्ष्णुतम् (kṣṇutám) क्ष्णुते (kṣṇuté) क्ष्णुतानि (kṣṇutā́ni)
क्ष्णुता¹ (kṣṇutā́¹)
vocative क्ष्णुत (kṣṇúta) क्ष्णुते (kṣṇúte) क्ष्णुतानि (kṣṇútāni)
क्ष्णुता¹ (kṣṇútā¹)
accusative क्ष्णुतम् (kṣṇutám) क्ष्णुते (kṣṇuté) क्ष्णुतानि (kṣṇutā́ni)
क्ष्णुता¹ (kṣṇutā́¹)
instrumental क्ष्णुतेन (kṣṇuténa) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुतैः (kṣṇutaíḥ)
क्ष्णुतेभिः¹ (kṣṇutébhiḥ¹)
dative क्ष्णुताय (kṣṇutā́ya) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुतेभ्यः (kṣṇutébhyaḥ)
ablative क्ष्णुतात् (kṣṇutā́t) क्ष्णुताभ्याम् (kṣṇutā́bhyām) क्ष्णुतेभ्यः (kṣṇutébhyaḥ)
genitive क्ष्णुतस्य (kṣṇutásya) क्ष्णुतयोः (kṣṇutáyoḥ) क्ष्णुतानाम् (kṣṇutā́nām)
locative क्ष्णुते (kṣṇuté) क्ष्णुतयोः (kṣṇutáyoḥ) क्ष्णुतेषु (kṣṇutéṣu)
  • ¹Vedic

References

[edit]