Jump to content

क्षान्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्षम् (kṣam, to have patience, to forgive) +‎ -ति (-ti).

Pronunciation

[edit]

Noun

[edit]

क्षान्ति (kṣānti) stemf

  1. patience, forbearance, endurance
    • c. 400 BCE, Bhagavad Gītā 18.42:
      शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।
      ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
      śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca.
      jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam.
      Peacefulness, self-control, austerity, purity, patience, straightness,
      knowledge, wisdom and religiousness are the natural deeds of a Brāhmaṇa.
    • Udānavarga 14.11:
      न हि वैरेण वैराणि शाम्यन्तीह कदाचन ।
      क्षान्त्या वैराणि शाम्यन्येष धर्मः सनातनः ॥
      na hi vaireṇa vairāṇi śāmyantīha kadācana.
      kṣāntyā vairāṇi śāmyanyeṣa dharmaḥ sanātanaḥ.
      For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This is an eternal law.
  2. forgiveness

Declension

[edit]
Feminine i-stem declension of क्षान्ति
singular dual plural
nominative क्षान्तिः (kṣāntiḥ) क्षान्ती (kṣāntī) क्षान्तयः (kṣāntayaḥ)
vocative क्षान्ते (kṣānte) क्षान्ती (kṣāntī) क्षान्तयः (kṣāntayaḥ)
accusative क्षान्तिम् (kṣāntim) क्षान्ती (kṣāntī) क्षान्तीः (kṣāntīḥ)
instrumental क्षान्त्या (kṣāntyā)
क्षान्ती¹ (kṣāntī¹)
क्षान्तिभ्याम् (kṣāntibhyām) क्षान्तिभिः (kṣāntibhiḥ)
dative क्षान्तये (kṣāntaye)
क्षान्त्यै² (kṣāntyai²)
क्षान्ती¹ (kṣāntī¹)
क्षान्तिभ्याम् (kṣāntibhyām) क्षान्तिभ्यः (kṣāntibhyaḥ)
ablative क्षान्तेः (kṣānteḥ)
क्षान्त्याः² (kṣāntyāḥ²)
क्षान्त्यै³ (kṣāntyai³)
क्षान्तिभ्याम् (kṣāntibhyām) क्षान्तिभ्यः (kṣāntibhyaḥ)
genitive क्षान्तेः (kṣānteḥ)
क्षान्त्याः² (kṣāntyāḥ²)
क्षान्त्यै³ (kṣāntyai³)
क्षान्त्योः (kṣāntyoḥ) क्षान्तीनाम् (kṣāntīnām)
locative क्षान्तौ (kṣāntau)
क्षान्त्याम्² (kṣāntyām²)
क्षान्ता¹ (kṣāntā¹)
क्षान्त्योः (kṣāntyoḥ) क्षान्तिषु (kṣāntiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

[edit]

References

[edit]