Jump to content

कुश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Uncertain.

Pronunciation

[edit]

Noun

[edit]

कुश (kuśá) stemm

  1. (Hinduism) Kusha, sacred grass used at certain religious ceremonies
    Synonyms: दर्भ m (darbhá), पवित्र n (pavítra)

Declension

[edit]
Masculine a-stem declension of कुश
singular dual plural
nominative कुशः (kuśáḥ) कुशौ (kuśaú)
कुशा¹ (kuśā́¹)
कुशाः (kuśā́ḥ)
कुशासः¹ (kuśā́saḥ¹)
vocative कुश (kúśa) कुशौ (kúśau)
कुशा¹ (kúśā¹)
कुशाः (kúśāḥ)
कुशासः¹ (kúśāsaḥ¹)
accusative कुशम् (kuśám) कुशौ (kuśaú)
कुशा¹ (kuśā́¹)
कुशान् (kuśā́n)
instrumental कुशेन (kuśéna) कुशाभ्याम् (kuśā́bhyām) कुशैः (kuśaíḥ)
कुशेभिः¹ (kuśébhiḥ¹)
dative कुशाय (kuśā́ya) कुशाभ्याम् (kuśā́bhyām) कुशेभ्यः (kuśébhyaḥ)
ablative कुशात् (kuśā́t) कुशाभ्याम् (kuśā́bhyām) कुशेभ्यः (kuśébhyaḥ)
genitive कुशस्य (kuśásya) कुशयोः (kuśáyoḥ) कुशानाम् (kuśā́nām)
locative कुशे (kuśé) कुशयोः (kuśáyoḥ) कुशेषु (kuśéṣu)
  • ¹Vedic

Proper noun

[edit]

कुश (kuśa) stemm

  1. (Hinduism) Kusha, one of the twin sons of Sita and Rāma, alongside Lava.

Declension

[edit]
Masculine a-stem declension of कुश
singular dual plural
nominative कुशः (kuśaḥ) कुशौ (kuśau) कुशाः (kuśāḥ)
vocative कुश (kuśa) कुशौ (kuśau) कुशाः (kuśāḥ)
accusative कुशम् (kuśam) कुशौ (kuśau) कुशान् (kuśān)
instrumental कुशेन (kuśena) कुशाभ्याम् (kuśābhyām) कुशैः (kuśaiḥ)
dative कुशाय (kuśāya) कुशाभ्याम् (kuśābhyām) कुशेभ्यः (kuśebhyaḥ)
ablative कुशात् (kuśāt) कुशाभ्याम् (kuśābhyām) कुशेभ्यः (kuśebhyaḥ)
genitive कुशस्य (kuśasya) कुशयोः (kuśayoḥ) कुशानाम् (kuśānām)
locative कुशे (kuśe) कुशयोः (kuśayoḥ) कुशेषु (kuśeṣu)

References

[edit]
  • Monier Williams (1899) “कुश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 296, column 3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 379