Jump to content

कुपित

From Wiktionary, the free dictionary
See also: कपोत

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

कुपित

  1. Devanagari script form of kupita (angry)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Adjective

[edit]

कुपित (kupita) stem

  1. irritated; angry
  2. incensed; provoked; offended
  3. wrathful

Declension

[edit]
Masculine a-stem declension of कुपित
singular dual plural
nominative कुपितः (kupitaḥ) कुपितौ (kupitau)
कुपिता¹ (kupitā¹)
कुपिताः (kupitāḥ)
कुपितासः¹ (kupitāsaḥ¹)
vocative कुपित (kupita) कुपितौ (kupitau)
कुपिता¹ (kupitā¹)
कुपिताः (kupitāḥ)
कुपितासः¹ (kupitāsaḥ¹)
accusative कुपितम् (kupitam) कुपितौ (kupitau)
कुपिता¹ (kupitā¹)
कुपितान् (kupitān)
instrumental कुपितेन (kupitena) कुपिताभ्याम् (kupitābhyām) कुपितैः (kupitaiḥ)
कुपितेभिः¹ (kupitebhiḥ¹)
dative कुपिताय (kupitāya) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
ablative कुपितात् (kupitāt) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
genitive कुपितस्य (kupitasya) कुपितयोः (kupitayoḥ) कुपितानाम् (kupitānām)
locative कुपिते (kupite) कुपितयोः (kupitayoḥ) कुपितेषु (kupiteṣu)
  • ¹Vedic
Feminine ā-stem declension of कुपिता
singular dual plural
nominative कुपिता (kupitā) कुपिते (kupite) कुपिताः (kupitāḥ)
vocative कुपिते (kupite) कुपिते (kupite) कुपिताः (kupitāḥ)
accusative कुपिताम् (kupitām) कुपिते (kupite) कुपिताः (kupitāḥ)
instrumental कुपितया (kupitayā)
कुपिता¹ (kupitā¹)
कुपिताभ्याम् (kupitābhyām) कुपिताभिः (kupitābhiḥ)
dative कुपितायै (kupitāyai) कुपिताभ्याम् (kupitābhyām) कुपिताभ्यः (kupitābhyaḥ)
ablative कुपितायाः (kupitāyāḥ)
कुपितायै² (kupitāyai²)
कुपिताभ्याम् (kupitābhyām) कुपिताभ्यः (kupitābhyaḥ)
genitive कुपितायाः (kupitāyāḥ)
कुपितायै² (kupitāyai²)
कुपितयोः (kupitayoḥ) कुपितानाम् (kupitānām)
locative कुपितायाम् (kupitāyām) कुपितयोः (kupitayoḥ) कुपितासु (kupitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुपित
singular dual plural
nominative कुपितम् (kupitam) कुपिते (kupite) कुपितानि (kupitāni)
कुपिता¹ (kupitā¹)
vocative कुपित (kupita) कुपिते (kupite) कुपितानि (kupitāni)
कुपिता¹ (kupitā¹)
accusative कुपितम् (kupitam) कुपिते (kupite) कुपितानि (kupitāni)
कुपिता¹ (kupitā¹)
instrumental कुपितेन (kupitena) कुपिताभ्याम् (kupitābhyām) कुपितैः (kupitaiḥ)
कुपितेभिः¹ (kupitebhiḥ¹)
dative कुपिताय (kupitāya) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
ablative कुपितात् (kupitāt) कुपिताभ्याम् (kupitābhyām) कुपितेभ्यः (kupitebhyaḥ)
genitive कुपितस्य (kupitasya) कुपितयोः (kupitayoḥ) कुपितानाम् (kupitānām)
locative कुपिते (kupite) कुपितयोः (kupitayoḥ) कुपितेषु (kupiteṣu)
  • ¹Vedic

Synonyms

[edit]

Descendants

[edit]
  • Pali: kupita
  • Telugu: కుపితము (kupitamu)

References

[edit]