Jump to content

कुञ्जर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

कुञ्जर (kuñjara) stemm

  1. an elephant
    Synonyms: गज (gaja), हस्तिन् (hastin), मतङ्ग (mataṅga)
    अश्वत्थामा हतो, नरो वा कुञ्जरो वा
    aśvatthāmā hato, naro vā kuñjaro
    Ashwatthama has been slain, it could be either the human or the elephant
  2. anything pre-eminent in its kind

Declension

[edit]
Masculine a-stem declension of कुञ्जर
singular dual plural
nominative कुञ्जरः (kuñjaraḥ) कुञ्जरौ (kuñjarau)
कुञ्जरा¹ (kuñjarā¹)
कुञ्जराः (kuñjarāḥ)
कुञ्जरासः¹ (kuñjarāsaḥ¹)
vocative कुञ्जर (kuñjara) कुञ्जरौ (kuñjarau)
कुञ्जरा¹ (kuñjarā¹)
कुञ्जराः (kuñjarāḥ)
कुञ्जरासः¹ (kuñjarāsaḥ¹)
accusative कुञ्जरम् (kuñjaram) कुञ्जरौ (kuñjarau)
कुञ्जरा¹ (kuñjarā¹)
कुञ्जरान् (kuñjarān)
instrumental कुञ्जरेण (kuñjareṇa) कुञ्जराभ्याम् (kuñjarābhyām) कुञ्जरैः (kuñjaraiḥ)
कुञ्जरेभिः¹ (kuñjarebhiḥ¹)
dative कुञ्जराय (kuñjarāya) कुञ्जराभ्याम् (kuñjarābhyām) कुञ्जरेभ्यः (kuñjarebhyaḥ)
ablative कुञ्जरात् (kuñjarāt) कुञ्जराभ्याम् (kuñjarābhyām) कुञ्जरेभ्यः (kuñjarebhyaḥ)
genitive कुञ्जरस्य (kuñjarasya) कुञ्जरयोः (kuñjarayoḥ) कुञ्जराणाम् (kuñjarāṇām)
locative कुञ्जरे (kuñjare) कुञ्जरयोः (kuñjarayoḥ) कुञ्जरेषु (kuñjareṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: kuñjara
  • Telugu: కుంజరము (kuñjaramu)