Jump to content

काषाय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Vṛddhi derivative of कषाय (kaṣāya).

Pronunciation

[edit]

Adjective

[edit]

काषाय (kāṣāya) stem

  1. brownish red

Declension

[edit]
Masculine a-stem declension of काषाय
singular dual plural
nominative काषायः (kāṣāyaḥ) काषायौ (kāṣāyau)
काषाया¹ (kāṣāyā¹)
काषायाः (kāṣāyāḥ)
काषायासः¹ (kāṣāyāsaḥ¹)
vocative काषाय (kāṣāya) काषायौ (kāṣāyau)
काषाया¹ (kāṣāyā¹)
काषायाः (kāṣāyāḥ)
काषायासः¹ (kāṣāyāsaḥ¹)
accusative काषायम् (kāṣāyam) काषायौ (kāṣāyau)
काषाया¹ (kāṣāyā¹)
काषायान् (kāṣāyān)
instrumental काषायेण (kāṣāyeṇa) काषायाभ्याम् (kāṣāyābhyām) काषायैः (kāṣāyaiḥ)
काषायेभिः¹ (kāṣāyebhiḥ¹)
dative काषायाय (kāṣāyāya) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
ablative काषायात् (kāṣāyāt) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
genitive काषायस्य (kāṣāyasya) काषाययोः (kāṣāyayoḥ) काषायाणाम् (kāṣāyāṇām)
locative काषाये (kāṣāye) काषाययोः (kāṣāyayoḥ) काषायेषु (kāṣāyeṣu)
  • ¹Vedic
Feminine ī-stem declension of काषायी
singular dual plural
nominative काषायी (kāṣāyī) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषाय्यः (kāṣāyyaḥ)
काषायीः¹ (kāṣāyīḥ¹)
vocative काषायि (kāṣāyi) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषाय्यः (kāṣāyyaḥ)
काषायीः¹ (kāṣāyīḥ¹)
accusative काषायीम् (kāṣāyīm) काषाय्यौ (kāṣāyyau)
काषायी¹ (kāṣāyī¹)
काषायीः (kāṣāyīḥ)
instrumental काषाय्या (kāṣāyyā) काषायीभ्याम् (kāṣāyībhyām) काषायीभिः (kāṣāyībhiḥ)
dative काषाय्यै (kāṣāyyai) काषायीभ्याम् (kāṣāyībhyām) काषायीभ्यः (kāṣāyībhyaḥ)
ablative काषाय्याः (kāṣāyyāḥ)
काषाय्यै² (kāṣāyyai²)
काषायीभ्याम् (kāṣāyībhyām) काषायीभ्यः (kāṣāyībhyaḥ)
genitive काषाय्याः (kāṣāyyāḥ)
काषाय्यै² (kāṣāyyai²)
काषाय्योः (kāṣāyyoḥ) काषायीणाम् (kāṣāyīṇām)
locative काषाय्याम् (kāṣāyyām) काषाय्योः (kāṣāyyoḥ) काषायीषु (kāṣāyīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काषाय
singular dual plural
nominative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
vocative काषाय (kāṣāya) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
accusative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
instrumental काषायेण (kāṣāyeṇa) काषायाभ्याम् (kāṣāyābhyām) काषायैः (kāṣāyaiḥ)
काषायेभिः¹ (kāṣāyebhiḥ¹)
dative काषायाय (kāṣāyāya) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
ablative काषायात् (kāṣāyāt) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
genitive काषायस्य (kāṣāyasya) काषाययोः (kāṣāyayoḥ) काषायाणाम् (kāṣāyāṇām)
locative काषाये (kāṣāye) काषाययोः (kāṣāyayoḥ) काषायेषु (kāṣāyeṣu)
  • ¹Vedic

Noun

[edit]

काषाय (kāṣāya) stemn

  1. brown-red cloth or garment; kasaya

Declension

[edit]
Neuter a-stem declension of काषाय
singular dual plural
nominative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
vocative काषाय (kāṣāya) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
accusative काषायम् (kāṣāyam) काषाये (kāṣāye) काषायाणि (kāṣāyāṇi)
काषाया¹ (kāṣāyā¹)
instrumental काषायेण (kāṣāyeṇa) काषायाभ्याम् (kāṣāyābhyām) काषायैः (kāṣāyaiḥ)
काषायेभिः¹ (kāṣāyebhiḥ¹)
dative काषायाय (kāṣāyāya) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
ablative काषायात् (kāṣāyāt) काषायाभ्याम् (kāṣāyābhyām) काषायेभ्यः (kāṣāyebhyaḥ)
genitive काषायस्य (kāṣāyasya) काषाययोः (kāṣāyayoḥ) काषायाणाम् (kāṣāyāṇām)
locative काषाये (kāṣāye) काषाययोः (kāṣāyayoḥ) काषायेषु (kāṣāyeṣu)
  • ¹Vedic

Descendants

[edit]
  • Middle Chinese: 袈裟 (MC kae srae)

References

[edit]