Jump to content

कामबद्ध

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From काम (kāma) +‎ बद्ध (baddha).

Pronunciation

[edit]

Adjective

[edit]

कामबद्ध (kāma·baddha)

  1. bound by love

Declension

[edit]
Masculine a-stem declension of काम·बद्ध
singular dual plural
nominative काम·बद्धः (kāma·baddhaḥ) काम·बद्धौ (kāma·baddhau)
काम·बद्धा¹ (kāma·baddhā¹)
काम·बद्धाः (kāma·baddhāḥ)
काम·बद्धासः¹ (kāma·baddhāsaḥ¹)
vocative काम·बद्ध (kāma·baddha) काम·बद्धौ (kāma·baddhau)
काम·बद्धा¹ (kāma·baddhā¹)
काम·बद्धाः (kāma·baddhāḥ)
काम·बद्धासः¹ (kāma·baddhāsaḥ¹)
accusative काम·बद्धम् (kāma·baddham) काम·बद्धौ (kāma·baddhau)
काम·बद्धा¹ (kāma·baddhā¹)
काम·बद्धान् (kāma·baddhān)
instrumental काम·बद्धेन (kāma·baddhena) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धैः (kāma·baddhaiḥ)
काम·बद्धेभिः¹ (kāma·baddhebhiḥ¹)
dative काम·बद्धाय (kāma·baddhāya) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धेभ्यः (kāma·baddhebhyaḥ)
ablative काम·बद्धात् (kāma·baddhāt) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धेभ्यः (kāma·baddhebhyaḥ)
genitive काम·बद्धस्य (kāma·baddhasya) काम·बद्धयोः (kāma·baddhayoḥ) काम·बद्धानाम् (kāma·baddhānām)
locative काम·बद्धे (kāma·baddhe) काम·बद्धयोः (kāma·baddhayoḥ) काम·बद्धेषु (kāma·baddheṣu)
  • ¹Vedic
Feminine ā-stem declension of काम·बद्धा
singular dual plural
nominative काम·बद्धा (kāma·baddhā) काम·बद्धे (kāma·baddhe) काम·बद्धाः (kāma·baddhāḥ)
vocative काम·बद्धे (kāma·baddhe) काम·बद्धे (kāma·baddhe) काम·बद्धाः (kāma·baddhāḥ)
accusative काम·बद्धाम् (kāma·baddhām) काम·बद्धे (kāma·baddhe) काम·बद्धाः (kāma·baddhāḥ)
instrumental काम·बद्धया (kāma·baddhayā)
काम·बद्धा¹ (kāma·baddhā¹)
काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धाभिः (kāma·baddhābhiḥ)
dative काम·बद्धायै (kāma·baddhāyai) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धाभ्यः (kāma·baddhābhyaḥ)
ablative काम·बद्धायाः (kāma·baddhāyāḥ)
काम·बद्धायै² (kāma·baddhāyai²)
काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धाभ्यः (kāma·baddhābhyaḥ)
genitive काम·बद्धायाः (kāma·baddhāyāḥ)
काम·बद्धायै² (kāma·baddhāyai²)
काम·बद्धयोः (kāma·baddhayoḥ) काम·बद्धानाम् (kāma·baddhānām)
locative काम·बद्धायाम् (kāma·baddhāyām) काम·बद्धयोः (kāma·baddhayoḥ) काम·बद्धासु (kāma·baddhāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काम·बद्ध
singular dual plural
nominative काम·बद्धम् (kāma·baddham) काम·बद्धे (kāma·baddhe) काम·बद्धानि (kāma·baddhāni)
काम·बद्धा¹ (kāma·baddhā¹)
vocative काम·बद्ध (kāma·baddha) काम·बद्धे (kāma·baddhe) काम·बद्धानि (kāma·baddhāni)
काम·बद्धा¹ (kāma·baddhā¹)
accusative काम·बद्धम् (kāma·baddham) काम·बद्धे (kāma·baddhe) काम·बद्धानि (kāma·baddhāni)
काम·बद्धा¹ (kāma·baddhā¹)
instrumental काम·बद्धेन (kāma·baddhena) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धैः (kāma·baddhaiḥ)
काम·बद्धेभिः¹ (kāma·baddhebhiḥ¹)
dative काम·बद्धाय (kāma·baddhāya) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धेभ्यः (kāma·baddhebhyaḥ)
ablative काम·बद्धात् (kāma·baddhāt) काम·बद्धाभ्याम् (kāma·baddhābhyām) काम·बद्धेभ्यः (kāma·baddhebhyaḥ)
genitive काम·बद्धस्य (kāma·baddhasya) काम·बद्धयोः (kāma·baddhayoḥ) काम·बद्धानाम् (kāma·baddhānām)
locative काम·बद्धे (kāma·baddhe) काम·बद्धयोः (kāma·baddhayoḥ) काम·बद्धेषु (kāma·baddheṣu)
  • ¹Vedic

References

[edit]