Jump to content

काञ्चन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *kn̥h₂ónks (golden, honey-colored). Cognate with Ancient Greek κνηκός (knēkós, pale yellow), Latin canicae (bran), Middle Welsh canecon (gold) and Old English huniġ (English honey).

Pronunciation

[edit]

Noun

[edit]

काञ्चन (kāñcana) stemn

  1. gold
  2. money, wealth, property
  3. filament of a lotus
  4. yellow orpiment

Declension

[edit]
Masculine a-stem declension of काञ्चन
singular dual plural
nominative काञ्चनः (kāñcanaḥ) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
vocative काञ्चन (kāñcana) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
accusative काञ्चनम् (kāñcanam) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनान् (kāñcanān)
instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
काञ्चनेभिः¹ (kāñcanebhiḥ¹)
dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)
  • ¹Vedic

Descendants

[edit]

Adjective

[edit]

काञ्चन (kāñcana) stem

  1. golden

Declension

[edit]
Masculine a-stem declension of काञ्चन
singular dual plural
nominative काञ्चनः (kāñcanaḥ) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
vocative काञ्चन (kāñcana) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनाः (kāñcanāḥ)
काञ्चनासः¹ (kāñcanāsaḥ¹)
accusative काञ्चनम् (kāñcanam) काञ्चनौ (kāñcanau)
काञ्चना¹ (kāñcanā¹)
काञ्चनान् (kāñcanān)
instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
काञ्चनेभिः¹ (kāñcanebhiḥ¹)
dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)
  • ¹Vedic
Feminine ī-stem declension of काञ्चनी
singular dual plural
nominative काञ्चनी (kāñcanī) काञ्चन्यौ (kāñcanyau)
काञ्चनी¹ (kāñcanī¹)
काञ्चन्यः (kāñcanyaḥ)
काञ्चनीः¹ (kāñcanīḥ¹)
vocative काञ्चनि (kāñcani) काञ्चन्यौ (kāñcanyau)
काञ्चनी¹ (kāñcanī¹)
काञ्चन्यः (kāñcanyaḥ)
काञ्चनीः¹ (kāñcanīḥ¹)
accusative काञ्चनीम् (kāñcanīm) काञ्चन्यौ (kāñcanyau)
काञ्चनी¹ (kāñcanī¹)
काञ्चनीः (kāñcanīḥ)
instrumental काञ्चन्या (kāñcanyā) काञ्चनीभ्याम् (kāñcanībhyām) काञ्चनीभिः (kāñcanībhiḥ)
dative काञ्चन्यै (kāñcanyai) काञ्चनीभ्याम् (kāñcanībhyām) काञ्चनीभ्यः (kāñcanībhyaḥ)
ablative काञ्चन्याः (kāñcanyāḥ)
काञ्चन्यै² (kāñcanyai²)
काञ्चनीभ्याम् (kāñcanībhyām) काञ्चनीभ्यः (kāñcanībhyaḥ)
genitive काञ्चन्याः (kāñcanyāḥ)
काञ्चन्यै² (kāñcanyai²)
काञ्चन्योः (kāñcanyoḥ) काञ्चनीनाम् (kāñcanīnām)
locative काञ्चन्याम् (kāñcanyām) काञ्चन्योः (kāñcanyoḥ) काञ्चनीषु (kāñcanīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काञ्चन
singular dual plural
nominative काञ्चनम् (kāñcanam) काञ्चने (kāñcane) काञ्चनानि (kāñcanāni)
काञ्चना¹ (kāñcanā¹)
vocative काञ्चन (kāñcana) काञ्चने (kāñcane) काञ्चनानि (kāñcanāni)
काञ्चना¹ (kāñcanā¹)
accusative काञ्चनम् (kāñcanam) काञ्चने (kāñcane) काञ्चनानि (kāñcanāni)
काञ्चना¹ (kāñcanā¹)
instrumental काञ्चनेन (kāñcanena) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनैः (kāñcanaiḥ)
काञ्चनेभिः¹ (kāñcanebhiḥ¹)
dative काञ्चनाय (kāñcanāya) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
ablative काञ्चनात् (kāñcanāt) काञ्चनाभ्याम् (kāñcanābhyām) काञ्चनेभ्यः (kāñcanebhyaḥ)
genitive काञ्चनस्य (kāñcanasya) काञ्चनयोः (kāñcanayoḥ) काञ्चनानाम् (kāñcanānām)
locative काञ्चने (kāñcane) काञ्चनयोः (kāñcanayoḥ) काञ्चनेषु (kāñcaneṣu)
  • ¹Vedic

References

[edit]