Jump to content

कश्यपमेरु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From कश्यप (kaśyapa) +‎ मेरु (meru), which is the ancient name of Kashmir, according to the rājataraṃgiṇī. Compare कश्यपमीर (kaśyapamīra), which is from कश्यप (kaśyapa) +‎ मीर (mīra).

Pronunciation

[edit]

Proper noun

[edit]

कश्यपमेरु (kaśyapameru) stemm

  1. Kashmir

Declension

[edit]
Masculine u-stem declension of कश्यपमेरु
singular dual plural
nominative कश्यपमेरुः (kaśyapameruḥ) कश्यपमेरू (kaśyapamerū) कश्यपमेरवः (kaśyapameravaḥ)
vocative कश्यपमेरो (kaśyapamero) कश्यपमेरू (kaśyapamerū) कश्यपमेरवः (kaśyapameravaḥ)
accusative कश्यपमेरुम् (kaśyapamerum) कश्यपमेरू (kaśyapamerū) कश्यपमेरून् (kaśyapamerūn)
instrumental कश्यपमेरुणा (kaśyapameruṇā)
कश्यपमेर्वा¹ (kaśyapamervā¹)
कश्यपमेरुभ्याम् (kaśyapamerubhyām) कश्यपमेरुभिः (kaśyapamerubhiḥ)
dative कश्यपमेरवे (kaśyapamerave)
कश्यपमेर्वे¹ (kaśyapamerve¹)
कश्यपमेरुभ्याम् (kaśyapamerubhyām) कश्यपमेरुभ्यः (kaśyapamerubhyaḥ)
ablative कश्यपमेरोः (kaśyapameroḥ)
कश्यपमेर्वः¹ (kaśyapamervaḥ¹)
कश्यपमेरुभ्याम् (kaśyapamerubhyām) कश्यपमेरुभ्यः (kaśyapamerubhyaḥ)
genitive कश्यपमेरोः (kaśyapameroḥ)
कश्यपमेर्वः¹ (kaśyapamervaḥ¹)
कश्यपमेर्वोः (kaśyapamervoḥ) कश्यपमेरूणाम् (kaśyapamerūṇām)
locative कश्यपमेरौ (kaśyapamerau) कश्यपमेर्वोः (kaśyapamervoḥ) कश्यपमेरुषु (kaśyapameruṣu)
  • ¹Vedic