Jump to content

कनीनिका

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From कनीनक (kanīnaká, boy, child) +‎ -आ (, feminine suffix).

Pronunciation

[edit]

Noun

[edit]

कनीनिका (kanī́nikā) stemf

  1. girl, maiden
  2. (anatomy) pupil

Declension

[edit]
Feminine ā-stem declension of कनीनिका
singular dual plural
nominative कनीनिका (kanī́nikā) कनीनिके (kanī́nike) कनीनिकाः (kanī́nikāḥ)
vocative कनीनिके (kánīnike) कनीनिके (kánīnike) कनीनिकाः (kánīnikāḥ)
accusative कनीनिकाम् (kanī́nikām) कनीनिके (kanī́nike) कनीनिकाः (kanī́nikāḥ)
instrumental कनीनिकया (kanī́nikayā)
कनीनिका¹ (kanī́nikā¹)
कनीनिकाभ्याम् (kanī́nikābhyām) कनीनिकाभिः (kanī́nikābhiḥ)
dative कनीनिकायै (kanī́nikāyai) कनीनिकाभ्याम् (kanī́nikābhyām) कनीनिकाभ्यः (kanī́nikābhyaḥ)
ablative कनीनिकायाः (kanī́nikāyāḥ)
कनीनिकायै² (kanī́nikāyai²)
कनीनिकाभ्याम् (kanī́nikābhyām) कनीनिकाभ्यः (kanī́nikābhyaḥ)
genitive कनीनिकायाः (kanī́nikāyāḥ)
कनीनिकायै² (kanī́nikāyai²)
कनीनिकयोः (kanī́nikayoḥ) कनीनिकानाम् (kanī́nikānām)
locative कनीनिकायाम् (kanī́nikāyām) कनीनिकयोः (kanī́nikayoḥ) कनीनिकासु (kanī́nikāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]