Jump to content

ऋति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived noun from the verbal root ऋणोति (ṛṇoti, to attack, to rise), from Proto-Indo-European *h₃er-; compare Ancient Greek ἔρις (éris) and Proto-Slavic *ortь.

Pronunciation

[edit]

Noun

[edit]

ऋति (ṛtí) stemf

  1. quarrel, strife
  2. attack

Declension

[edit]
Feminine i-stem declension of ऋति
singular dual plural
nominative ऋतिः (ṛtíḥ) ऋती (ṛtī́) ऋतयः (ṛtáyaḥ)
vocative ऋते (ṛ́te) ऋती (ṛ́tī) ऋतयः (ṛ́tayaḥ)
accusative ऋतिम् (ṛtím) ऋती (ṛtī́) ऋतीः (ṛtī́ḥ)
instrumental ऋत्या (ṛtyā́)
ऋती¹ (ṛtī́¹)
ऋतिभ्याम् (ṛtíbhyām) ऋतिभिः (ṛtíbhiḥ)
dative ऋतये (ṛtáye)
ऋत्यै² (ṛtyaí²)
ऋती¹ (ṛtī́¹)
ऋतिभ्याम् (ṛtíbhyām) ऋतिभ्यः (ṛtíbhyaḥ)
ablative ऋतेः (ṛtéḥ)
ऋत्याः² (ṛtyā́ḥ²)
ऋत्यै³ (ṛtyaí³)
ऋतिभ्याम् (ṛtíbhyām) ऋतिभ्यः (ṛtíbhyaḥ)
genitive ऋतेः (ṛtéḥ)
ऋत्याः² (ṛtyā́ḥ²)
ऋत्यै³ (ṛtyaí³)
ऋत्योः (ṛtyóḥ) ऋतीनाम् (ṛtīnā́m)
locative ऋतौ (ṛtaú)
ऋत्याम्² (ṛtyā́m²)
ऋता¹ (ṛtā́¹)
ऋत्योः (ṛtyóḥ) ऋतिषु (ṛtíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas