Jump to content

ऋकार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From () +‎ कार (kāra).

Pronunciation

[edit]

Noun

[edit]

ऋकार (ṛkāra) stemm

  1. the letter or sound

Declension

[edit]
Masculine a-stem declension of ऋकार
singular dual plural
nominative ऋकारः (ṛkāraḥ) ऋकारौ (ṛkārau)
ऋकारा¹ (ṛkārā¹)
ऋकाराः (ṛkārāḥ)
ऋकारासः¹ (ṛkārāsaḥ¹)
vocative ऋकार (ṛkāra) ऋकारौ (ṛkārau)
ऋकारा¹ (ṛkārā¹)
ऋकाराः (ṛkārāḥ)
ऋकारासः¹ (ṛkārāsaḥ¹)
accusative ऋकारम् (ṛkāram) ऋकारौ (ṛkārau)
ऋकारा¹ (ṛkārā¹)
ऋकारान् (ṛkārān)
instrumental ऋकारेण (ṛkāreṇa) ऋकाराभ्याम् (ṛkārābhyām) ऋकारैः (ṛkāraiḥ)
ऋकारेभिः¹ (ṛkārebhiḥ¹)
dative ऋकाराय (ṛkārāya) ऋकाराभ्याम् (ṛkārābhyām) ऋकारेभ्यः (ṛkārebhyaḥ)
ablative ऋकारात् (ṛkārāt) ऋकाराभ्याम् (ṛkārābhyām) ऋकारेभ्यः (ṛkārebhyaḥ)
genitive ऋकारस्य (ṛkārasya) ऋकारयोः (ṛkārayoḥ) ऋकाराणाम् (ṛkārāṇām)
locative ऋकारे (ṛkāre) ऋकारयोः (ṛkārayoḥ) ऋकारेषु (ṛkāreṣu)
  • ¹Vedic

References

[edit]