Jump to content

उत्तिष्ठति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From उद्- (ud-) +‎ तिष्ठति (tiṣṭhati).

    Pronunciation

    [edit]

    Verb

    [edit]

    उत्ति॑ष्ठति (úttiṣṭhati) third-singular indicative (class 1, type P, root उत्स्था)[1]

    1. to get up; rise; stand up
    2. to climb; step; ascend
    3. to set out
    4. to come forth; appear
    5. to be brave
    6. to strive
    7. to excel

    Conjugation

    [edit]
    Present: उत्तिष्ठति (uttiṣṭhati), उत्तिष्ठते (uttiṣṭhate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third उत्तिष्ठति
    uttiṣṭhati
    उत्तिष्ठतः
    uttiṣṭhataḥ
    उत्तिष्ठन्ति
    uttiṣṭhanti
    उत्तिष्ठते
    uttiṣṭhate
    उत्तिष्ठेते
    uttiṣṭhete
    उत्तिष्ठन्ते
    uttiṣṭhante
    Second उत्तिष्ठसि
    uttiṣṭhasi
    उत्तिष्ठथः
    uttiṣṭhathaḥ
    उत्तिष्ठथ
    uttiṣṭhatha
    उत्तिष्ठसे
    uttiṣṭhase
    उत्तिष्ठेथे
    uttiṣṭhethe
    उत्तिष्ठध्वे
    uttiṣṭhadhve
    First उत्तिष्ठामि
    uttiṣṭhāmi
    उत्तिष्ठावः
    uttiṣṭhāvaḥ
    उत्तिष्ठामः / उत्तिष्ठामसि¹
    uttiṣṭhāmaḥ / uttiṣṭhāmasi¹
    उत्तिष्ठे
    uttiṣṭhe
    उत्तिष्ठावहे
    uttiṣṭhāvahe
    उत्तिष्ठामहे
    uttiṣṭhāmahe
    Imperative
    Third उत्तिष्ठतु
    uttiṣṭhatu
    उत्तिष्ठताम्
    uttiṣṭhatām
    उत्तिष्ठन्तु
    uttiṣṭhantu
    उत्तिष्ठताम्
    uttiṣṭhatām
    उत्तिष्ठेताम्
    uttiṣṭhetām
    उत्तिष्ठन्ताम्
    uttiṣṭhantām
    Second उत्तिष्ठ
    uttiṣṭha
    उत्तिष्ठतम्
    uttiṣṭhatam
    उत्तिष्ठत
    uttiṣṭhata
    उत्तिष्ठस्व
    uttiṣṭhasva
    उत्तिष्ठेथाम्
    uttiṣṭhethām
    उत्तिष्ठध्वम्
    uttiṣṭhadhvam
    First उत्तिष्ठानि
    uttiṣṭhāni
    उत्तिष्ठाव
    uttiṣṭhāva
    उत्तिष्ठाम
    uttiṣṭhāma
    उत्तिष्ठै
    uttiṣṭhai
    उत्तिष्ठावहै
    uttiṣṭhāvahai
    उत्तिष्ठामहै
    uttiṣṭhāmahai
    Optative/Potential
    Third उत्तिष्ठेत्
    uttiṣṭhet
    उत्तिष्ठेताम्
    uttiṣṭhetām
    उत्तिष्ठेयुः
    uttiṣṭheyuḥ
    उत्तिष्ठेत
    uttiṣṭheta
    उत्तिष्ठेयाताम्
    uttiṣṭheyātām
    उत्तिष्ठेरन्
    uttiṣṭheran
    Second उत्तिष्ठेः
    uttiṣṭheḥ
    उत्तिष्ठेतम्
    uttiṣṭhetam
    उत्तिष्ठेत
    uttiṣṭheta
    उत्तिष्ठेथाः
    uttiṣṭhethāḥ
    उत्तिष्ठेयाथाम्
    uttiṣṭheyāthām
    उत्तिष्ठेध्वम्
    uttiṣṭhedhvam
    First उत्तिष्ठेयम्
    uttiṣṭheyam
    उत्तिष्ठेव
    uttiṣṭheva
    उत्तिष्ठेम
    uttiṣṭhema
    उत्तिष्ठेय
    uttiṣṭheya
    उत्तिष्ठेवहि
    uttiṣṭhevahi
    उत्तिष्ठेमहि
    uttiṣṭhemahi
    Subjunctive
    Third उत्तिष्ठात् / उत्तिष्ठाति
    uttiṣṭhāt / uttiṣṭhāti
    उत्तिष्ठातः
    uttiṣṭhātaḥ
    उत्तिष्ठान्
    uttiṣṭhān
    उत्तिष्ठाते / उत्तिष्ठातै
    uttiṣṭhāte / uttiṣṭhātai
    उत्तिष्ठैते
    uttiṣṭhaite
    उत्तिष्ठन्त / उत्तिष्ठान्तै
    uttiṣṭhanta / uttiṣṭhāntai
    Second उत्तिष्ठाः / उत्तिष्ठासि
    uttiṣṭhāḥ / uttiṣṭhāsi
    उत्तिष्ठाथः
    uttiṣṭhāthaḥ
    उत्तिष्ठाथ
    uttiṣṭhātha
    उत्तिष्ठासे / उत्तिष्ठासै
    uttiṣṭhāse / uttiṣṭhāsai
    उत्तिष्ठैथे
    uttiṣṭhaithe
    उत्तिष्ठाध्वै
    uttiṣṭhādhvai
    First उत्तिष्ठानि
    uttiṣṭhāni
    उत्तिष्ठाव
    uttiṣṭhāva
    उत्तिष्ठाम
    uttiṣṭhāma
    उत्तिष्ठै
    uttiṣṭhai
    उत्तिष्ठावहै
    uttiṣṭhāvahai
    उत्तिष्ठामहै
    uttiṣṭhāmahai
    Participles
    उत्तिष्ठत्
    uttiṣṭhat
    उत्तिष्ठमान
    uttiṣṭhamāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: उदतिष्ठत् (udatiṣṭhat), उदतिष्ठत (udatiṣṭhata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third उदतिष्ठत्
    udatiṣṭhat
    उदतिष्ठताम्
    udatiṣṭhatām
    उदतिष्ठन्
    udatiṣṭhan
    उदतिष्ठत
    udatiṣṭhata
    उदतिष्ठेताम्
    udatiṣṭhetām
    उदतिष्ठन्त
    udatiṣṭhanta
    Second उदतिष्ठः
    udatiṣṭhaḥ
    उदतिष्ठतम्
    udatiṣṭhatam
    उदतिष्ठत
    udatiṣṭhata
    उदतिष्ठथाः
    udatiṣṭhathāḥ
    उदतिष्ठेथाम्
    udatiṣṭhethām
    उदतिष्ठध्वम्
    udatiṣṭhadhvam
    First उदतिष्ठम्
    udatiṣṭham
    उदतिष्ठाव
    udatiṣṭhāva
    उदतिष्ठाम
    udatiṣṭhāma
    उदतिष्ठे
    udatiṣṭhe
    उदतिष्ठावहि
    udatiṣṭhāvahi
    उदतिष्ठामहि
    udatiṣṭhāmahi

    Descendants

    [edit]
    • Prakrit: 𑀉𑀘𑁆𑀘𑀺𑀝𑁆𑀞𑀇 (ucciṭṭhaï)

    References

    [edit]
    1. ^ Monier Williams (1899) “उत्था”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 179, column 3.