Jump to content

उत्तान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *uttaHnás, from Proto-Indo-Iranian *utˢtaHnás, from Proto-Indo-European *ud-tn̥h₂-nós, from *úd + *tn̥h₂-nós, the latter from *tenh₂- (to stretch, extend). Cognate with Avestan 𐬎𐬯𐬙𐬁𐬥𐬀 (ustāna).

Pronunciation

[edit]

Adjective

[edit]

उत्तान (uttāná)

  1. stretched out, spread out, lying on the back, sleeping supinely or with the face upwards

Declension

[edit]
Masculine a-stem declension of उत्तान
singular dual plural
nominative उत्तानः (uttānáḥ) उत्तानौ (uttānaú)
उत्ताना¹ (uttānā́¹)
उत्तानाः (uttānā́ḥ)
उत्तानासः¹ (uttānā́saḥ¹)
vocative उत्तान (úttāna) उत्तानौ (úttānau)
उत्ताना¹ (úttānā¹)
उत्तानाः (úttānāḥ)
उत्तानासः¹ (úttānāsaḥ¹)
accusative उत्तानम् (uttānám) उत्तानौ (uttānaú)
उत्ताना¹ (uttānā́¹)
उत्तानान् (uttānā́n)
instrumental उत्तानेन (uttānéna) उत्तानाभ्याम् (uttānā́bhyām) उत्तानैः (uttānaíḥ)
उत्तानेभिः¹ (uttānébhiḥ¹)
dative उत्तानाय (uttānā́ya) उत्तानाभ्याम् (uttānā́bhyām) उत्तानेभ्यः (uttānébhyaḥ)
ablative उत्तानात् (uttānā́t) उत्तानाभ्याम् (uttānā́bhyām) उत्तानेभ्यः (uttānébhyaḥ)
genitive उत्तानस्य (uttānásya) उत्तानयोः (uttānáyoḥ) उत्तानानाम् (uttānā́nām)
locative उत्ताने (uttāné) उत्तानयोः (uttānáyoḥ) उत्तानेषु (uttānéṣu)
  • ¹Vedic
Feminine ā-stem declension of उत्ताना
singular dual plural
nominative उत्ताना (uttānā́) उत्ताने (uttāné) उत्तानाः (uttānā́ḥ)
vocative उत्ताने (úttāne) उत्ताने (úttāne) उत्तानाः (úttānāḥ)
accusative उत्तानाम् (uttānā́m) उत्ताने (uttāné) उत्तानाः (uttānā́ḥ)
instrumental उत्तानया (uttānáyā)
उत्ताना¹ (uttānā́¹)
उत्तानाभ्याम् (uttānā́bhyām) उत्तानाभिः (uttānā́bhiḥ)
dative उत्तानायै (uttānā́yai) उत्तानाभ्याम् (uttānā́bhyām) उत्तानाभ्यः (uttānā́bhyaḥ)
ablative उत्तानायाः (uttānā́yāḥ)
उत्तानायै² (uttānā́yai²)
उत्तानाभ्याम् (uttānā́bhyām) उत्तानाभ्यः (uttānā́bhyaḥ)
genitive उत्तानायाः (uttānā́yāḥ)
उत्तानायै² (uttānā́yai²)
उत्तानयोः (uttānáyoḥ) उत्तानानाम् (uttānā́nām)
locative उत्तानायाम् (uttānā́yām) उत्तानयोः (uttānáyoḥ) उत्तानासु (uttānā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तान
singular dual plural
nominative उत्तानम् (uttānám) उत्ताने (uttāné) उत्तानानि (uttānā́ni)
उत्ताना¹ (uttānā́¹)
vocative उत्तान (úttāna) उत्ताने (úttāne) उत्तानानि (úttānāni)
उत्ताना¹ (úttānā¹)
accusative उत्तानम् (uttānám) उत्ताने (uttāné) उत्तानानि (uttānā́ni)
उत्ताना¹ (uttānā́¹)
instrumental उत्तानेन (uttānéna) उत्तानाभ्याम् (uttānā́bhyām) उत्तानैः (uttānaíḥ)
उत्तानेभिः¹ (uttānébhiḥ¹)
dative उत्तानाय (uttānā́ya) उत्तानाभ्याम् (uttānā́bhyām) उत्तानेभ्यः (uttānébhyaḥ)
ablative उत्तानात् (uttānā́t) उत्तानाभ्याम् (uttānā́bhyām) उत्तानेभ्यः (uttānébhyaḥ)
genitive उत्तानस्य (uttānásya) उत्तानयोः (uttānáyoḥ) उत्तानानाम् (uttānā́nām)
locative उत्ताने (uttāné) उत्तानयोः (uttānáyoḥ) उत्तानेषु (uttānéṣu)
  • ¹Vedic

Descendants

[edit]