Jump to content

उत्तराधर

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit उत्तराधर (uttarādhara).

Noun

[edit]

उत्तराधर (uttarādhar?

  1. lips

Declension

[edit]

This noun needs an inflection-table template.

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Combination of उत्तर (uttara) +‎ अधर (adhara).

Noun

[edit]

उत्तराधर (uttarādhara) stemn

  1. lips
    Synonym: ओष्ठ (oṣṭha)
  2. upper and lower lips

Declension

[edit]
Neuter a-stem declension of उत्तराधर
singular dual plural
nominative उत्तराधरम् (uttarādharam) उत्तराधरे (uttarādhare) उत्तराधराणि (uttarādharāṇi)
उत्तराधरा¹ (uttarādharā¹)
vocative उत्तराधर (uttarādhara) उत्तराधरे (uttarādhare) उत्तराधराणि (uttarādharāṇi)
उत्तराधरा¹ (uttarādharā¹)
accusative उत्तराधरम् (uttarādharam) उत्तराधरे (uttarādhare) उत्तराधराणि (uttarādharāṇi)
उत्तराधरा¹ (uttarādharā¹)
instrumental उत्तराधरेण (uttarādhareṇa) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरैः (uttarādharaiḥ)
उत्तराधरेभिः¹ (uttarādharebhiḥ¹)
dative उत्तराधराय (uttarādharāya) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरेभ्यः (uttarādharebhyaḥ)
ablative उत्तराधरात् (uttarādharāt) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरेभ्यः (uttarādharebhyaḥ)
genitive उत्तराधरस्य (uttarādharasya) उत्तराधरयोः (uttarādharayoḥ) उत्तराधराणाम् (uttarādharāṇām)
locative उत्तराधरे (uttarādhare) उत्तराधरयोः (uttarādharayoḥ) उत्तराधरेषु (uttarādhareṣu)
  • ¹Vedic

Adjective

[edit]

उत्तराधर (uttarādhara) stem

  1. superior and inferior
  2. higher and lower

Declension

[edit]
Masculine a-stem declension of उत्तराधर
singular dual plural
nominative उत्तराधरः (uttarādharaḥ) उत्तराधरौ (uttarādharau)
उत्तराधरा¹ (uttarādharā¹)
उत्तराधराः (uttarādharāḥ)
उत्तराधरासः¹ (uttarādharāsaḥ¹)
vocative उत्तराधर (uttarādhara) उत्तराधरौ (uttarādharau)
उत्तराधरा¹ (uttarādharā¹)
उत्तराधराः (uttarādharāḥ)
उत्तराधरासः¹ (uttarādharāsaḥ¹)
accusative उत्तराधरम् (uttarādharam) उत्तराधरौ (uttarādharau)
उत्तराधरा¹ (uttarādharā¹)
उत्तराधरान् (uttarādharān)
instrumental उत्तराधरेण (uttarādhareṇa) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरैः (uttarādharaiḥ)
उत्तराधरेभिः¹ (uttarādharebhiḥ¹)
dative उत्तराधराय (uttarādharāya) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरेभ्यः (uttarādharebhyaḥ)
ablative उत्तराधरात् (uttarādharāt) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरेभ्यः (uttarādharebhyaḥ)
genitive उत्तराधरस्य (uttarādharasya) उत्तराधरयोः (uttarādharayoḥ) उत्तराधराणाम् (uttarādharāṇām)
locative उत्तराधरे (uttarādhare) उत्तराधरयोः (uttarādharayoḥ) उत्तराधरेषु (uttarādhareṣu)
  • ¹Vedic
Feminine ā-stem declension of उत्तराधरा
singular dual plural
nominative उत्तराधरा (uttarādharā) उत्तराधरे (uttarādhare) उत्तराधराः (uttarādharāḥ)
vocative उत्तराधरे (uttarādhare) उत्तराधरे (uttarādhare) उत्तराधराः (uttarādharāḥ)
accusative उत्तराधराम् (uttarādharām) उत्तराधरे (uttarādhare) उत्तराधराः (uttarādharāḥ)
instrumental उत्तराधरया (uttarādharayā)
उत्तराधरा¹ (uttarādharā¹)
उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधराभिः (uttarādharābhiḥ)
dative उत्तराधरायै (uttarādharāyai) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधराभ्यः (uttarādharābhyaḥ)
ablative उत्तराधरायाः (uttarādharāyāḥ)
उत्तराधरायै² (uttarādharāyai²)
उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधराभ्यः (uttarādharābhyaḥ)
genitive उत्तराधरायाः (uttarādharāyāḥ)
उत्तराधरायै² (uttarādharāyai²)
उत्तराधरयोः (uttarādharayoḥ) उत्तराधराणाम् (uttarādharāṇām)
locative उत्तराधरायाम् (uttarādharāyām) उत्तराधरयोः (uttarādharayoḥ) उत्तराधरासु (uttarādharāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तराधर
singular dual plural
nominative उत्तराधरम् (uttarādharam) उत्तराधरे (uttarādhare) उत्तराधराणि (uttarādharāṇi)
उत्तराधरा¹ (uttarādharā¹)
vocative उत्तराधर (uttarādhara) उत्तराधरे (uttarādhare) उत्तराधराणि (uttarādharāṇi)
उत्तराधरा¹ (uttarādharā¹)
accusative उत्तराधरम् (uttarādharam) उत्तराधरे (uttarādhare) उत्तराधराणि (uttarādharāṇi)
उत्तराधरा¹ (uttarādharā¹)
instrumental उत्तराधरेण (uttarādhareṇa) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरैः (uttarādharaiḥ)
उत्तराधरेभिः¹ (uttarādharebhiḥ¹)
dative उत्तराधराय (uttarādharāya) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरेभ्यः (uttarādharebhyaḥ)
ablative उत्तराधरात् (uttarādharāt) उत्तराधराभ्याम् (uttarādharābhyām) उत्तराधरेभ्यः (uttarādharebhyaḥ)
genitive उत्तराधरस्य (uttarādharasya) उत्तराधरयोः (uttarādharayoḥ) उत्तराधराणाम् (uttarādharāṇām)
locative उत्तराधरे (uttarādhare) उत्तराधरयोः (uttarādharayoḥ) उत्तराधरेषु (uttarādhareṣu)
  • ¹Vedic