Jump to content

अधर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *Hadʰáras, from Proto-Indo-Iranian *Hadʰáras, from Proto-Indo-European *(h₁)n̥dʰér-o-s, from *(h₁)n̥dʰér(i) (low; under). Cognate with Latin īnferus, Old English under (whence English under). The accent shift is irregular.

Pronunciation

[edit]

Adjective

[edit]

अधर (ádhara) stem

  1. low; tending downwards
  2. lower, inferior, vile

Declension

[edit]
Masculine a-stem declension of अधर
singular dual plural
nominative अधरः (ádharaḥ) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
vocative अधर (ádhara) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
accusative अधरम् (ádharam) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधरान् (ádharān)
instrumental अधरेण (ádhareṇa) अधराभ्याम् (ádharābhyām) अधरैः (ádharaiḥ)
अधरेभिः¹ (ádharebhiḥ¹)
dative अधराय (ádharāya) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
ablative अधरात् (ádharāt) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
genitive अधरस्य (ádharasya) अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरे (ádhare) अधरयोः (ádharayoḥ) अधरेषु (ádhareṣu)
  • ¹Vedic
Feminine ā-stem declension of अधरा
singular dual plural
nominative अधरा (ádharā) अधरे (ádhare) अधराः (ádharāḥ)
vocative अधरे (ádhare) अधरे (ádhare) अधराः (ádharāḥ)
accusative अधराम् (ádharām) अधरे (ádhare) अधराः (ádharāḥ)
instrumental अधरया (ádharayā)
अधरा¹ (ádharā¹)
अधराभ्याम् (ádharābhyām) अधराभिः (ádharābhiḥ)
dative अधरायै (ádharāyai) अधराभ्याम् (ádharābhyām) अधराभ्यः (ádharābhyaḥ)
ablative अधरायाः (ádharāyāḥ)
अधरायै² (ádharāyai²)
अधराभ्याम् (ádharābhyām) अधराभ्यः (ádharābhyaḥ)
genitive अधरायाः (ádharāyāḥ)
अधरायै² (ádharāyai²)
अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरायाम् (ádharāyām) अधरयोः (ádharayoḥ) अधरासु (ádharāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अधर
singular dual plural
nominative अधरम् (ádharam) अधरे (ádhare) अधराणि (ádharāṇi)
अधरा¹ (ádharā¹)
vocative अधर (ádhara) अधरे (ádhare) अधराणि (ádharāṇi)
अधरा¹ (ádharā¹)
accusative अधरम् (ádharam) अधरे (ádhare) अधराणि (ádharāṇi)
अधरा¹ (ádharā¹)
instrumental अधरेण (ádhareṇa) अधराभ्याम् (ádharābhyām) अधरैः (ádharaiḥ)
अधरेभिः¹ (ádharebhiḥ¹)
dative अधराय (ádharāya) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
ablative अधरात् (ádharāt) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
genitive अधरस्य (ádharasya) अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरे (ádhare) अधरयोः (ádharayoḥ) अधरेषु (ádhareṣu)
  • ¹Vedic

Noun

[edit]

अधर (ádhara) stemm

  1. (anatomy) the lower lip, the lip

Declension

[edit]
Masculine a-stem declension of अधर
singular dual plural
nominative अधरः (ádharaḥ) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
vocative अधर (ádhara) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधराः (ádharāḥ)
अधरासः¹ (ádharāsaḥ¹)
accusative अधरम् (ádharam) अधरौ (ádharau)
अधरा¹ (ádharā¹)
अधरान् (ádharān)
instrumental अधरेण (ádhareṇa) अधराभ्याम् (ádharābhyām) अधरैः (ádharaiḥ)
अधरेभिः¹ (ádharebhiḥ¹)
dative अधराय (ádharāya) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
ablative अधरात् (ádharāt) अधराभ्याम् (ádharābhyām) अधरेभ्यः (ádharebhyaḥ)
genitive अधरस्य (ádharasya) अधरयोः (ádharayoḥ) अधराणाम् (ádharāṇām)
locative अधरे (ádhare) अधरयोः (ádharayoḥ) अधरेषु (ádhareṣu)
  • ¹Vedic