Jump to content

उत्तरा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उत्तर (uttara)

Pronunciation

[edit]

Proper noun

[edit]

उत्तरा (uttarā) stemf

  1. (Hinduism) Uttara, wife of Abhimanyu, and the mother of परीक्षित्.

Declension

[edit]
Feminine ā-stem declension of उत्तरा
singular dual plural
nominative उत्तरा (uttarā) उत्तरे (uttare) उत्तराः (uttarāḥ)
vocative उत्तरे (uttare) उत्तरे (uttare) उत्तराः (uttarāḥ)
accusative उत्तराम् (uttarām) उत्तरे (uttare) उत्तराः (uttarāḥ)
instrumental उत्तरया (uttarayā)
उत्तरा¹ (uttarā¹)
उत्तराभ्याम् (uttarābhyām) उत्तराभिः (uttarābhiḥ)
dative उत्तरायै (uttarāyai) उत्तराभ्याम् (uttarābhyām) उत्तराभ्यः (uttarābhyaḥ)
ablative उत्तरायाः (uttarāyāḥ)
उत्तरायै² (uttarāyai²)
उत्तराभ्याम् (uttarābhyām) उत्तराभ्यः (uttarābhyaḥ)
genitive उत्तरायाः (uttarāyāḥ)
उत्तरायै² (uttarāyai²)
उत्तरयोः (uttarayoḥ) उत्तराणाम् (uttarāṇām)
locative उत्तरायाम् (uttarāyām) उत्तरयोः (uttarayoḥ) उत्तरासु (uttarāsu)
  • ¹Vedic
  • ²Brāhmaṇas