उत्तरा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उत्तर (uttara)

Pronunciation

[edit]

Proper noun

[edit]

उत्तरा (uttarā) stemf

  1. (Hinduism) Uttara, wife of Abhimanyu, and the mother of परीक्षित्.

Declension

[edit]
Feminine ā-stem declension of उत्तरा (uttarā)
Singular Dual Plural
Nominative उत्तरा
uttarā
उत्तरे
uttare
उत्तराः
uttarāḥ
Vocative उत्तरे
uttare
उत्तरे
uttare
उत्तराः
uttarāḥ
Accusative उत्तराम्
uttarām
उत्तरे
uttare
उत्तराः
uttarāḥ
Instrumental उत्तरया / उत्तरा¹
uttarayā / uttarā¹
उत्तराभ्याम्
uttarābhyām
उत्तराभिः
uttarābhiḥ
Dative उत्तरायै
uttarāyai
उत्तराभ्याम्
uttarābhyām
उत्तराभ्यः
uttarābhyaḥ
Ablative उत्तरायाः / उत्तरायै²
uttarāyāḥ / uttarāyai²
उत्तराभ्याम्
uttarābhyām
उत्तराभ्यः
uttarābhyaḥ
Genitive उत्तरायाः / उत्तरायै²
uttarāyāḥ / uttarāyai²
उत्तरयोः
uttarayoḥ
उत्तराणाम्
uttarāṇām
Locative उत्तरायाम्
uttarāyām
उत्तरयोः
uttarayoḥ
उत्तरासु
uttarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas