परीक्षित्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root परीक्ष् (parīkṣ)

Pronunciation

[edit]

Proper noun

[edit]

परीक्षित् (parīkṣit) stemm

  1. Parikshit, King of the Kuru Kingdom, son of Uttarā and Abhimanyu, grandson of Arjuna and the father of Janmejaya.

Declension

[edit]
Masculine it-stem declension of परीक्षित् (parīkṣit)
Singular Dual Plural
Nominative परीक्षित्
parīkṣit
परीक्षितौ / परीक्षिता¹
parīkṣitau / parīkṣitā¹
परीक्षितः
parīkṣitaḥ
Vocative परीक्षित्
parīkṣit
परीक्षितौ / परीक्षिता¹
parīkṣitau / parīkṣitā¹
परीक्षितः
parīkṣitaḥ
Accusative परीक्षितम्
parīkṣitam
परीक्षितौ / परीक्षिता¹
parīkṣitau / parīkṣitā¹
परीक्षितः
parīkṣitaḥ
Instrumental परीक्षिता
parīkṣitā
परीक्षिद्भ्याम्
parīkṣidbhyām
परीक्षिद्भिः
parīkṣidbhiḥ
Dative परीक्षिते
parīkṣite
परीक्षिद्भ्याम्
parīkṣidbhyām
परीक्षिद्भ्यः
parīkṣidbhyaḥ
Ablative परीक्षितः
parīkṣitaḥ
परीक्षिद्भ्याम्
parīkṣidbhyām
परीक्षिद्भ्यः
parīkṣidbhyaḥ
Genitive परीक्षितः
parīkṣitaḥ
परीक्षितोः
parīkṣitoḥ
परीक्षिताम्
parīkṣitām
Locative परीक्षिति
parīkṣiti
परीक्षितोः
parīkṣitoḥ
परीक्षित्सु
parīkṣitsu
Notes
  • ¹Vedic