Jump to content

इन्द्रागार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of इन्द्र (índra, Indra) +‎ आगार (āgāra, house, dwelling)

Pronunciation

[edit]

Noun

[edit]

इन्द्रागार (índrāgāra) stemn

  1. well
    इन्द्रागार किमर्थं सर्वदा गोलः अस्ति?
    indrāgāra kimarthaṃ sarvadā golaḥ asti?
    Why is the well always round?

Declension

[edit]
Neuter a-stem declension of इन्द्रागार
singular dual plural
nominative इन्द्रागारम् (índrāgāram) इन्द्रागारे (índrāgāre) इन्द्रागाराणि (índrāgārāṇi)
इन्द्रागारा¹ (índrāgārā¹)
vocative इन्द्रागार (índrāgāra) इन्द्रागारे (índrāgāre) इन्द्रागाराणि (índrāgārāṇi)
इन्द्रागारा¹ (índrāgārā¹)
accusative इन्द्रागारम् (índrāgāram) इन्द्रागारे (índrāgāre) इन्द्रागाराणि (índrāgārāṇi)
इन्द्रागारा¹ (índrāgārā¹)
instrumental इन्द्रागारेण (índrāgāreṇa) इन्द्रागाराभ्याम् (índrāgārābhyām) इन्द्रागारैः (índrāgāraiḥ)
इन्द्रागारेभिः¹ (índrāgārebhiḥ¹)
dative इन्द्रागाराय (índrāgārāya) इन्द्रागाराभ्याम् (índrāgārābhyām) इन्द्रागारेभ्यः (índrāgārebhyaḥ)
ablative इन्द्रागारात् (índrāgārāt) इन्द्रागाराभ्याम् (índrāgārābhyām) इन्द्रागारेभ्यः (índrāgārebhyaḥ)
genitive इन्द्रागारस्य (índrāgārasya) इन्द्रागारयोः (índrāgārayoḥ) इन्द्रागाराणाम् (índrāgārāṇām)
locative इन्द्रागारे (índrāgāre) इन्द्रागारयोः (índrāgārayoḥ) इन्द्रागारेषु (índrāgāreṣu)
  • ¹Vedic

Descendants

[edit]
  • Nepali: इनार (inār)