Jump to content

आस्माक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of अस्माक (asmā́ka)

Pronunciation

[edit]

Adjective

[edit]

आस्माक (āsmāká) stem

  1. our, ours

Declension

[edit]
Masculine a-stem declension of आस्माक
singular dual plural
nominative आस्माकः (āsmākáḥ) आस्माकौ (āsmākaú)
आस्माका¹ (āsmākā́¹)
आस्माकाः (āsmākā́ḥ)
आस्माकासः¹ (āsmākā́saḥ¹)
vocative आस्माक (ā́smāka) आस्माकौ (ā́smākau)
आस्माका¹ (ā́smākā¹)
आस्माकाः (ā́smākāḥ)
आस्माकासः¹ (ā́smākāsaḥ¹)
accusative आस्माकम् (āsmākám) आस्माकौ (āsmākaú)
आस्माका¹ (āsmākā́¹)
आस्माकान् (āsmākā́n)
instrumental आस्माकेन (āsmākéna) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकैः (āsmākaíḥ)
आस्माकेभिः¹ (āsmākébhiḥ¹)
dative आस्माकाय (āsmākā́ya) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
ablative आस्माकात् (āsmākā́t) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
genitive आस्माकस्य (āsmākásya) आस्माकयोः (āsmākáyoḥ) आस्माकानाम् (āsmākā́nām)
locative आस्माके (āsmāké) आस्माकयोः (āsmākáyoḥ) आस्माकेषु (āsmākéṣu)
  • ¹Vedic
Feminine ī-stem declension of आस्माकी
singular dual plural
nominative आस्माकी (āsmākī́) आस्माक्यौ (āsmākyaù)
आस्माकी¹ (āsmākī́¹)
आस्माक्यः (āsmākyàḥ)
आस्माकीः¹ (āsmākī́ḥ¹)
vocative आस्माकि (ā́smāki) आस्माक्यौ (ā́smākyau)
आस्माकी¹ (ā́smākī¹)
आस्माक्यः (ā́smākyaḥ)
आस्माकीः¹ (ā́smākīḥ¹)
accusative आस्माकीम् (āsmākī́m) आस्माक्यौ (āsmākyaù)
आस्माकी¹ (āsmākī́¹)
आस्माकीः (āsmākī́ḥ)
instrumental आस्माक्या (āsmākyā́) आस्माकीभ्याम् (āsmākī́bhyām) आस्माकीभिः (āsmākī́bhiḥ)
dative आस्माक्यै (āsmākyaí) आस्माकीभ्याम् (āsmākī́bhyām) आस्माकीभ्यः (āsmākī́bhyaḥ)
ablative आस्माक्याः (āsmākyā́ḥ)
आस्माक्यै² (āsmākyaí²)
आस्माकीभ्याम् (āsmākī́bhyām) आस्माकीभ्यः (āsmākī́bhyaḥ)
genitive आस्माक्याः (āsmākyā́ḥ)
आस्माक्यै² (āsmākyaí²)
आस्माक्योः (āsmākyóḥ) आस्माकीनाम् (āsmākī́nām)
locative आस्माक्याम् (āsmākyā́m) आस्माक्योः (āsmākyóḥ) आस्माकीषु (āsmākī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आस्माक
singular dual plural
nominative आस्माकम् (āsmākám) आस्माके (āsmāké) आस्माकानि (āsmākā́ni)
आस्माका¹ (āsmākā́¹)
vocative आस्माक (ā́smāka) आस्माके (ā́smāke) आस्माकानि (ā́smākāni)
आस्माका¹ (ā́smākā¹)
accusative आस्माकम् (āsmākám) आस्माके (āsmāké) आस्माकानि (āsmākā́ni)
आस्माका¹ (āsmākā́¹)
instrumental आस्माकेन (āsmākéna) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकैः (āsmākaíḥ)
आस्माकेभिः¹ (āsmākébhiḥ¹)
dative आस्माकाय (āsmākā́ya) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
ablative आस्माकात् (āsmākā́t) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
genitive आस्माकस्य (āsmākásya) आस्माकयोः (āsmākáyoḥ) आस्माकानाम् (āsmākā́nām)
locative आस्माके (āsmāké) आस्माकयोः (āsmākáyoḥ) आस्माकेषु (āsmākéṣu)
  • ¹Vedic

References

[edit]