अस्माक
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অস্মাক (Assamese script)
- ᬅᬲ᭄ᬫᬵᬓ (Balinese script)
- অস্মাক (Bengali script)
- 𑰀𑰭𑰿𑰦𑰯𑰎 (Bhaiksuki script)
- 𑀅𑀲𑁆𑀫𑀸𑀓 (Brahmi script)
- အသ္မာက (Burmese script)
- અસ્માક (Gujarati script)
- ਅਸ੍ਮਾਕ (Gurmukhi script)
- 𑌅𑌸𑍍𑌮𑌾𑌕 (Grantha script)
- ꦄꦱ꧀ꦩꦴꦏ (Javanese script)
- 𑂃𑂮𑂹𑂧𑂰𑂍 (Kaithi script)
- ಅಸ್ಮಾಕ (Kannada script)
- អស្មាក (Khmer script)
- ອສ຺ມາກ (Lao script)
- അസ്മാക (Malayalam script)
- ᠠᠰ᠌ᠮᠠ᠊ᠠᡬᠠ (Manchu script)
- 𑘀𑘭𑘿𑘦𑘰𑘎 (Modi script)
- ᠠᠰᠮᠠᢗᢉᠠ (Mongolian script)
- 𑦠𑧍𑧠𑧆𑧑𑦮 (Nandinagari script)
- 𑐀𑐳𑑂𑐩𑐵𑐎 (Newa script)
- ଅସ୍ମାକ (Odia script)
- ꢂꢱ꣄ꢪꢵꢒ (Saurashtra script)
- 𑆃𑆱𑇀𑆩𑆳𑆑 (Sharada script)
- 𑖀𑖭𑖿𑖦𑖯𑖎 (Siddham script)
- අස්මාක (Sinhalese script)
- 𑩐𑪁 𑪙𑩴𑩛𑩜 (Soyombo script)
- 𑚀𑚨𑚶𑚢𑚭𑚊 (Takri script)
- அஸ்மாக (Tamil script)
- అస్మాక (Telugu script)
- อสฺมาก (Thai script)
- ཨ་སྨཱ་ཀ (Tibetan script)
- 𑒁𑒮𑓂𑒧𑒰𑒏 (Tirhuta script)
- 𑨀𑨰𑩇𑨢𑨊𑨋 (Zanabazar Square script)
Etymology
[edit]Pronunciation
[edit]Adjective
[edit]अस्माक • (asmā́ka) stem (Vedic)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अस्माकः (asmā́kaḥ) | अस्माकौ (asmā́kau) अस्माका¹ (asmā́kā¹) |
अस्माकाः (asmā́kāḥ) अस्माकासः¹ (asmā́kāsaḥ¹) |
vocative | अस्माक (ásmāka) | अस्माकौ (ásmākau) अस्माका¹ (ásmākā¹) |
अस्माकाः (ásmākāḥ) अस्माकासः¹ (ásmākāsaḥ¹) |
accusative | अस्माकम् (asmā́kam) | अस्माकौ (asmā́kau) अस्माका¹ (asmā́kā¹) |
अस्माकान् (asmā́kān) |
instrumental | अस्माकेन (asmā́kena) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकैः (asmā́kaiḥ) अस्माकेभिः¹ (asmā́kebhiḥ¹) |
dative | अस्माकाय (asmā́kāya) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकेभ्यः (asmā́kebhyaḥ) |
ablative | अस्माकात् (asmā́kāt) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकेभ्यः (asmā́kebhyaḥ) |
genitive | अस्माकस्य (asmā́kasya) | अस्माकयोः (asmā́kayoḥ) | अस्माकानाम् (asmā́kānām) |
locative | अस्माके (asmā́ke) | अस्माकयोः (asmā́kayoḥ) | अस्माकेषु (asmā́keṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अस्माका (asmā́kā) | अस्माके (asmā́ke) | अस्माकाः (asmā́kāḥ) |
vocative | अस्माके (ásmāke) | अस्माके (ásmāke) | अस्माकाः (ásmākāḥ) |
accusative | अस्माकाम् (asmā́kām) | अस्माके (asmā́ke) | अस्माकाः (asmā́kāḥ) |
instrumental | अस्माकया (asmā́kayā) अस्माका¹ (asmā́kā¹) |
अस्माकाभ्याम् (asmā́kābhyām) | अस्माकाभिः (asmā́kābhiḥ) |
dative | अस्माकायै (asmā́kāyai) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकाभ्यः (asmā́kābhyaḥ) |
ablative | अस्माकायाः (asmā́kāyāḥ) अस्माकायै² (asmā́kāyai²) |
अस्माकाभ्याम् (asmā́kābhyām) | अस्माकाभ्यः (asmā́kābhyaḥ) |
genitive | अस्माकायाः (asmā́kāyāḥ) अस्माकायै² (asmā́kāyai²) |
अस्माकयोः (asmā́kayoḥ) | अस्माकानाम् (asmā́kānām) |
locative | अस्माकायाम् (asmā́kāyām) | अस्माकयोः (asmā́kayoḥ) | अस्माकासु (asmā́kāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अस्माकम् (asmā́kam) | अस्माके (asmā́ke) | अस्माकानि (asmā́kāni) अस्माका¹ (asmā́kā¹) |
vocative | अस्माक (ásmāka) | अस्माके (ásmāke) | अस्माकानि (ásmākāni) अस्माका¹ (ásmākā¹) |
accusative | अस्माकम् (asmā́kam) | अस्माके (asmā́ke) | अस्माकानि (asmā́kāni) अस्माका¹ (asmā́kā¹) |
instrumental | अस्माकेन (asmā́kena) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकैः (asmā́kaiḥ) अस्माकेभिः¹ (asmā́kebhiḥ¹) |
dative | अस्माकाय (asmā́kāya) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकेभ्यः (asmā́kebhyaḥ) |
ablative | अस्माकात् (asmā́kāt) | अस्माकाभ्याम् (asmā́kābhyām) | अस्माकेभ्यः (asmā́kebhyaḥ) |
genitive | अस्माकस्य (asmā́kasya) | अस्माकयोः (asmā́kayoḥ) | अस्माकानाम् (asmā́kānām) |
locative | अस्माके (asmā́ke) | अस्माकयोः (asmā́kayoḥ) | अस्माकेषु (asmā́keṣu) |
- ¹Vedic
Derived terms
[edit]See also
[edit]- युष्माक (yuṣmā́ka)
References
[edit]- ^ Whitney (1889), Sanskrit Grammar, chapter 17, §1222 c
- Monier Williams (1899) “अस्माक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 123, column 2.