Jump to content

आस्तिक्य

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit आस्तिक्य (āstikya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑːs.t̪ɪk.jᵊ/, [äːs.t̪ɪk.jᵊ]

Noun

[edit]

आस्तिक्य (āstikyam

  1. piousness, religiousness, faith in God; devotion to God
    Synonym: आस्तिकता (āstiktā)

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of आस्तिक (āstika) with a -य (-ya) extension.

Pronunciation

[edit]

Noun

[edit]

आस्तिक्य (āstikya) stemn

  1. piousness, religiousness, faith in God; devotion to God
    • c. 400 BCE, Bhagavad Gītā 18.42:
      शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।
      ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
      śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca.
      jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam.
      Peacefulness, self-control, austerity, purity, patience, straightness, knowledge, wisdom and religiousness are the natural deeds of a Brāhmaṇa.
  2. believing nature or disposition

Declension

[edit]
Neuter a-stem declension of आस्तिक्य
singular dual plural
nominative आस्तिक्यम् (āstikyam) आस्तिक्ये (āstikye) आस्तिक्यानि (āstikyāni)
आस्तिक्या¹ (āstikyā¹)
vocative आस्तिक्य (āstikya) आस्तिक्ये (āstikye) आस्तिक्यानि (āstikyāni)
आस्तिक्या¹ (āstikyā¹)
accusative आस्तिक्यम् (āstikyam) आस्तिक्ये (āstikye) आस्तिक्यानि (āstikyāni)
आस्तिक्या¹ (āstikyā¹)
instrumental आस्तिक्येन (āstikyena) आस्तिक्याभ्याम् (āstikyābhyām) आस्तिक्यैः (āstikyaiḥ)
आस्तिक्येभिः¹ (āstikyebhiḥ¹)
dative आस्तिक्याय (āstikyāya) आस्तिक्याभ्याम् (āstikyābhyām) आस्तिक्येभ्यः (āstikyebhyaḥ)
ablative आस्तिक्यात् (āstikyāt) आस्तिक्याभ्याम् (āstikyābhyām) आस्तिक्येभ्यः (āstikyebhyaḥ)
genitive आस्तिक्यस्य (āstikyasya) आस्तिक्ययोः (āstikyayoḥ) आस्तिक्यानाम् (āstikyānām)
locative आस्तिक्ये (āstikye) आस्तिक्ययोः (āstikyayoḥ) आस्तिक्येषु (āstikyeṣu)
  • ¹Vedic

Descendants

[edit]
  • Prakrit: 𑀅𑀢𑁆𑀣𑀺𑀓𑁆𑀓 (atthikka)

References

[edit]