Jump to content

आर्द्र

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit आर्द्र (ārdrá). Doublet of आला (ālā) and ओदा (odā).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑːɾ.d̪ɾᵊ/, [äːɾ.d̪ɾᵊ]

Adjective

[edit]

आर्द्र (ārdra) (indeclinable)

  1. (rare, formal) wet, moist, humid
    Synonyms: नम (nam), तर (tar), गीला (gīlā), ओदा (odā)

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from the root अर्द् (ard, to dissolve).[1]

Pronunciation

[edit]

Proper noun

[edit]

आर्द्र (ārdrá) stemm

  1. name of a grandson of Pṛthu

Declension

[edit]
Masculine a-stem declension of आर्द्र
singular dual plural
nominative आर्द्रः (ārdráḥ) आर्द्रौ (ārdraú)
आर्द्रा¹ (ārdrā́¹)
आर्द्राः (ārdrā́ḥ)
आर्द्रासः¹ (ārdrā́saḥ¹)
vocative आर्द्र (ā́rdra) आर्द्रौ (ā́rdrau)
आर्द्रा¹ (ā́rdrā¹)
आर्द्राः (ā́rdrāḥ)
आर्द्रासः¹ (ā́rdrāsaḥ¹)
accusative आर्द्रम् (ārdrám) आर्द्रौ (ārdraú)
आर्द्रा¹ (ārdrā́¹)
आर्द्रान् (ārdrā́n)
instrumental आर्द्रेण (ārdréṇa) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रैः (ārdraíḥ)
आर्द्रेभिः¹ (ārdrébhiḥ¹)
dative आर्द्राय (ārdrā́ya) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
ablative आर्द्रात् (ārdrā́t) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
genitive आर्द्रस्य (ārdrásya) आर्द्रयोः (ārdráyoḥ) आर्द्राणाम् (ārdrā́ṇām)
locative आर्द्रे (ārdré) आर्द्रयोः (ārdráyoḥ) आर्द्रेषु (ārdréṣu)
  • ¹Vedic

Noun

[edit]

आर्द्र (ārdrá) stemn

  1. fresh ginger
  2. dampness, moisture

Declension

[edit]
Neuter a-stem declension of आर्द्र
singular dual plural
nominative आर्द्रम् (ārdrám) आर्द्रे (ārdré) आर्द्राणि (ārdrā́ṇi)
आर्द्रा¹ (ārdrā́¹)
vocative आर्द्र (ā́rdra) आर्द्रे (ā́rdre) आर्द्राणि (ā́rdrāṇi)
आर्द्रा¹ (ā́rdrā¹)
accusative आर्द्रम् (ārdrám) आर्द्रे (ārdré) आर्द्राणि (ārdrā́ṇi)
आर्द्रा¹ (ārdrā́¹)
instrumental आर्द्रेण (ārdréṇa) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रैः (ārdraíḥ)
आर्द्रेभिः¹ (ārdrébhiḥ¹)
dative आर्द्राय (ārdrā́ya) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
ablative आर्द्रात् (ārdrā́t) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
genitive आर्द्रस्य (ārdrásya) आर्द्रयोः (ārdráyoḥ) आर्द्राणाम् (ārdrā́ṇām)
locative आर्द्रे (ārdré) आर्द्रयोः (ārdráyoḥ) आर्द्रेषु (ārdréṣu)
  • ¹Vedic

Adjective

[edit]

आर्द्र (ārdrá) stem

  1. wet, moist, damp
  2. fresh, not dry, succulent, green (as a plant), living
  3. fresh, new
  4. soft, tender, full of feeling, warm
  5. loose, flaccid

Declension

[edit]
Masculine a-stem declension of आर्द्र
singular dual plural
nominative आर्द्रः (ārdráḥ) आर्द्रौ (ārdraú)
आर्द्रा¹ (ārdrā́¹)
आर्द्राः (ārdrā́ḥ)
आर्द्रासः¹ (ārdrā́saḥ¹)
vocative आर्द्र (ā́rdra) आर्द्रौ (ā́rdrau)
आर्द्रा¹ (ā́rdrā¹)
आर्द्राः (ā́rdrāḥ)
आर्द्रासः¹ (ā́rdrāsaḥ¹)
accusative आर्द्रम् (ārdrám) आर्द्रौ (ārdraú)
आर्द्रा¹ (ārdrā́¹)
आर्द्रान् (ārdrā́n)
instrumental आर्द्रेण (ārdréṇa) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रैः (ārdraíḥ)
आर्द्रेभिः¹ (ārdrébhiḥ¹)
dative आर्द्राय (ārdrā́ya) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
ablative आर्द्रात् (ārdrā́t) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
genitive आर्द्रस्य (ārdrásya) आर्द्रयोः (ārdráyoḥ) आर्द्राणाम् (ārdrā́ṇām)
locative आर्द्रे (ārdré) आर्द्रयोः (ārdráyoḥ) आर्द्रेषु (ārdréṣu)
  • ¹Vedic
Feminine ā-stem declension of आर्द्रा
singular dual plural
nominative आर्द्रा (ārdrā́) आर्द्रे (ārdré) आर्द्राः (ārdrā́ḥ)
vocative आर्द्रे (ā́rdre) आर्द्रे (ā́rdre) आर्द्राः (ā́rdrāḥ)
accusative आर्द्राम् (ārdrā́m) आर्द्रे (ārdré) आर्द्राः (ārdrā́ḥ)
instrumental आर्द्रया (ārdráyā)
आर्द्रा¹ (ārdrā́¹)
आर्द्राभ्याम् (ārdrā́bhyām) आर्द्राभिः (ārdrā́bhiḥ)
dative आर्द्रायै (ārdrā́yai) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्राभ्यः (ārdrā́bhyaḥ)
ablative आर्द्रायाः (ārdrā́yāḥ)
आर्द्रायै² (ārdrā́yai²)
आर्द्राभ्याम् (ārdrā́bhyām) आर्द्राभ्यः (ārdrā́bhyaḥ)
genitive आर्द्रायाः (ārdrā́yāḥ)
आर्द्रायै² (ārdrā́yai²)
आर्द्रयोः (ārdráyoḥ) आर्द्राणाम् (ārdrā́ṇām)
locative आर्द्रायाम् (ārdrā́yām) आर्द्रयोः (ārdráyoḥ) आर्द्रासु (ārdrā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आर्द्र
singular dual plural
nominative आर्द्रम् (ārdrám) आर्द्रे (ārdré) आर्द्राणि (ārdrā́ṇi)
आर्द्रा¹ (ārdrā́¹)
vocative आर्द्र (ā́rdra) आर्द्रे (ā́rdre) आर्द्राणि (ā́rdrāṇi)
आर्द्रा¹ (ā́rdrā¹)
accusative आर्द्रम् (ārdrám) आर्द्रे (ārdré) आर्द्राणि (ārdrā́ṇi)
आर्द्रा¹ (ārdrā́¹)
instrumental आर्द्रेण (ārdréṇa) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रैः (ārdraíḥ)
आर्द्रेभिः¹ (ārdrébhiḥ¹)
dative आर्द्राय (ārdrā́ya) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
ablative आर्द्रात् (ārdrā́t) आर्द्राभ्याम् (ārdrā́bhyām) आर्द्रेभ्यः (ārdrébhyaḥ)
genitive आर्द्रस्य (ārdrásya) आर्द्रयोः (ārdráyoḥ) आर्द्राणाम् (ārdrā́ṇām)
locative आर्द्रे (ārdré) आर्द्रयोः (ārdráyoḥ) आर्द्रेषु (ārdréṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]
  1. ^ Monier Williams (1899) “आर्द्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 1.

Further reading

[edit]