आर्द्र
Appearance
Hindi
[edit]Etymology
[edit]Learned borrowing from Sanskrit आर्द्र (ārdrá). Doublet of आला (ālā) and ओदा (odā).
Pronunciation
[edit]Adjective
[edit]आर्द्र • (ārdra) (indeclinable)
References
[edit]- Dāsa, Śyāmasundara (1965–1975) “आर्द्र”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
- McGregor, Ronald Stuart (1993) “आर्द्र”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
- Platts, John T. (1884) “आर्द्र”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- আৰ্দ্ৰ (Assamese script)
- ᬆᬃᬤ᭄ᬭ (Balinese script)
- আর্দ্র (Bengali script)
- 𑰁𑰨𑰿𑰟𑰿𑰨 (Bhaiksuki script)
- 𑀆𑀭𑁆𑀤𑁆𑀭 (Brahmi script)
- အာရ်္ဒြ (Burmese script)
- આર્દ્ર (Gujarati script)
- ਆਰ੍ਦ੍ਰ (Gurmukhi script)
- 𑌆𑌰𑍍𑌦𑍍𑌰 (Grantha script)
- ꦄꦴꦂꦢꦿ (Javanese script)
- 𑂄𑂩𑂹𑂠𑂹𑂩 (Kaithi script)
- ಆರ್ದ್ರ (Kannada script)
- អាទ៌្រ (Khmer script)
- ອາຣ຺ທ຺ຣ (Lao script)
- ആര്ദ്ര (Malayalam script)
- ᠠ᠊ᠠᡵᡩᡵᠠ (Manchu script)
- 𑘁𑘨𑘿𑘟𑘿𑘨 (Modi script)
- ᠠᢗᠷᢑᠷᠠ᠋ (Mongolian script)
- 𑦡𑧈𑧠𑦿𑧠𑧈 (Nandinagari script)
- 𑐁𑐬𑑂𑐡𑑂𑐬 (Newa script)
- ଆର୍ଦ୍ର (Odia script)
- ꢃꢬ꣄ꢣ꣄ꢬ (Saurashtra script)
- 𑆄𑆫𑇀𑆢𑇀𑆫 (Sharada script)
- 𑖁𑖨𑖿𑖟𑖿𑖨 (Siddham script)
- ආර්ද්ර (Sinhalese script)
- 𑩐𑩛𑩼 𑪙𑩭 𑪙𑩼 (Soyombo script)
- 𑚁𑚤𑚶𑚛𑚶𑚤 (Takri script)
- ஆர்த்³ர (Tamil script)
- ఆర్ద్ర (Telugu script)
- อารฺทฺร (Thai script)
- ཨཱ་རྡྲ (Tibetan script)
- 𑒂𑒩𑓂𑒠𑓂𑒩 (Tirhuta script)
- 𑨀𑨊𑨫𑩇𑨛𑩇𑨫 (Zanabazar Square script)
Etymology
[edit]Derived from the root अर्द् (ard, “to dissolve”).[1]
Pronunciation
[edit]Proper noun
[edit]आर्द्र • (ārdrá) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | आर्द्रः (ārdráḥ) | आर्द्रौ (ārdraú) आर्द्रा¹ (ārdrā́¹) |
आर्द्राः (ārdrā́ḥ) आर्द्रासः¹ (ārdrā́saḥ¹) |
vocative | आर्द्र (ā́rdra) | आर्द्रौ (ā́rdrau) आर्द्रा¹ (ā́rdrā¹) |
आर्द्राः (ā́rdrāḥ) आर्द्रासः¹ (ā́rdrāsaḥ¹) |
accusative | आर्द्रम् (ārdrám) | आर्द्रौ (ārdraú) आर्द्रा¹ (ārdrā́¹) |
आर्द्रान् (ārdrā́n) |
instrumental | आर्द्रेण (ārdréṇa) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रैः (ārdraíḥ) आर्द्रेभिः¹ (ārdrébhiḥ¹) |
dative | आर्द्राय (ārdrā́ya) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
ablative | आर्द्रात् (ārdrā́t) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
genitive | आर्द्रस्य (ārdrásya) | आर्द्रयोः (ārdráyoḥ) | आर्द्राणाम् (ārdrā́ṇām) |
locative | आर्द्रे (ārdré) | आर्द्रयोः (ārdráyoḥ) | आर्द्रेषु (ārdréṣu) |
- ¹Vedic
Noun
[edit]आर्द्र • (ārdrá) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | आर्द्रम् (ārdrám) | आर्द्रे (ārdré) | आर्द्राणि (ārdrā́ṇi) आर्द्रा¹ (ārdrā́¹) |
vocative | आर्द्र (ā́rdra) | आर्द्रे (ā́rdre) | आर्द्राणि (ā́rdrāṇi) आर्द्रा¹ (ā́rdrā¹) |
accusative | आर्द्रम् (ārdrám) | आर्द्रे (ārdré) | आर्द्राणि (ārdrā́ṇi) आर्द्रा¹ (ārdrā́¹) |
instrumental | आर्द्रेण (ārdréṇa) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रैः (ārdraíḥ) आर्द्रेभिः¹ (ārdrébhiḥ¹) |
dative | आर्द्राय (ārdrā́ya) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
ablative | आर्द्रात् (ārdrā́t) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
genitive | आर्द्रस्य (ārdrásya) | आर्द्रयोः (ārdráyoḥ) | आर्द्राणाम् (ārdrā́ṇām) |
locative | आर्द्रे (ārdré) | आर्द्रयोः (ārdráyoḥ) | आर्द्रेषु (ārdréṣu) |
- ¹Vedic
Adjective
[edit]आर्द्र • (ārdrá) stem
- wet, moist, damp
- fresh, not dry, succulent, green (as a plant), living
- fresh, new
- soft, tender, full of feeling, warm
- loose, flaccid
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | आर्द्रः (ārdráḥ) | आर्द्रौ (ārdraú) आर्द्रा¹ (ārdrā́¹) |
आर्द्राः (ārdrā́ḥ) आर्द्रासः¹ (ārdrā́saḥ¹) |
vocative | आर्द्र (ā́rdra) | आर्द्रौ (ā́rdrau) आर्द्रा¹ (ā́rdrā¹) |
आर्द्राः (ā́rdrāḥ) आर्द्रासः¹ (ā́rdrāsaḥ¹) |
accusative | आर्द्रम् (ārdrám) | आर्द्रौ (ārdraú) आर्द्रा¹ (ārdrā́¹) |
आर्द्रान् (ārdrā́n) |
instrumental | आर्द्रेण (ārdréṇa) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रैः (ārdraíḥ) आर्द्रेभिः¹ (ārdrébhiḥ¹) |
dative | आर्द्राय (ārdrā́ya) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
ablative | आर्द्रात् (ārdrā́t) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
genitive | आर्द्रस्य (ārdrásya) | आर्द्रयोः (ārdráyoḥ) | आर्द्राणाम् (ārdrā́ṇām) |
locative | आर्द्रे (ārdré) | आर्द्रयोः (ārdráyoḥ) | आर्द्रेषु (ārdréṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | आर्द्रा (ārdrā́) | आर्द्रे (ārdré) | आर्द्राः (ārdrā́ḥ) |
vocative | आर्द्रे (ā́rdre) | आर्द्रे (ā́rdre) | आर्द्राः (ā́rdrāḥ) |
accusative | आर्द्राम् (ārdrā́m) | आर्द्रे (ārdré) | आर्द्राः (ārdrā́ḥ) |
instrumental | आर्द्रया (ārdráyā) आर्द्रा¹ (ārdrā́¹) |
आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्राभिः (ārdrā́bhiḥ) |
dative | आर्द्रायै (ārdrā́yai) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्राभ्यः (ārdrā́bhyaḥ) |
ablative | आर्द्रायाः (ārdrā́yāḥ) आर्द्रायै² (ārdrā́yai²) |
आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्राभ्यः (ārdrā́bhyaḥ) |
genitive | आर्द्रायाः (ārdrā́yāḥ) आर्द्रायै² (ārdrā́yai²) |
आर्द्रयोः (ārdráyoḥ) | आर्द्राणाम् (ārdrā́ṇām) |
locative | आर्द्रायाम् (ārdrā́yām) | आर्द्रयोः (ārdráyoḥ) | आर्द्रासु (ārdrā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | आर्द्रम् (ārdrám) | आर्द्रे (ārdré) | आर्द्राणि (ārdrā́ṇi) आर्द्रा¹ (ārdrā́¹) |
vocative | आर्द्र (ā́rdra) | आर्द्रे (ā́rdre) | आर्द्राणि (ā́rdrāṇi) आर्द्रा¹ (ā́rdrā¹) |
accusative | आर्द्रम् (ārdrám) | आर्द्रे (ārdré) | आर्द्राणि (ārdrā́ṇi) आर्द्रा¹ (ārdrā́¹) |
instrumental | आर्द्रेण (ārdréṇa) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रैः (ārdraíḥ) आर्द्रेभिः¹ (ārdrébhiḥ¹) |
dative | आर्द्राय (ārdrā́ya) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
ablative | आर्द्रात् (ārdrā́t) | आर्द्राभ्याम् (ārdrā́bhyām) | आर्द्रेभ्यः (ārdrébhyaḥ) |
genitive | आर्द्रस्य (ārdrásya) | आर्द्रयोः (ārdráyoḥ) | आर्द्राणाम् (ārdrā́ṇām) |
locative | आर्द्रे (ārdré) | आर्द्रयोः (ārdráyoḥ) | आर्द्रेषु (ārdréṣu) |
- ¹Vedic
Derived terms
[edit]- आर्द्रक (ārdraka) (see there for further descendants)
Descendants
[edit]Terms inherited from आर्द्र (ārdrá)
Terms inherited from *ālla < * ārdla:
Learned borrowings from आर्द्र (ārdrá)
References
[edit]- ^ Monier Williams (1899) “आर्द्र”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 1.
Further reading
[edit]- Apte, Vaman Shivram (1890) “आर्द्र”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Turner, Ralph Lilley (1969–1985) “ārdrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 61
Categories:
- Hindi terms derived from Sanskrit
- Hindi terms derived from the Sanskrit root अर्द्
- Hindi terms borrowed from Sanskrit
- Hindi learned borrowings from Sanskrit
- Hindi doublets
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi indeclinable adjectives
- Hindi terms with rare senses
- Hindi formal terms
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit proper nouns
- Sanskrit proper nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit a-stem nouns
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit neuter nouns
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives