Jump to content

आनन्ददत्त

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From आनन्द (ānandá, happiness, sexual pleasure) +‎ दत्त (dattá, given, gift), literally the gift of sexual pleasure.

Pronunciation

[edit]
  • (Vedic) IPA(key): /ɑː.nɐn.dɐ.dɐt.tɐ/, [ɑː.nɐn.dɐ.dɐt̚.tɐ]
  • (Classical Sanskrit) IPA(key): /ɑː.n̪ɐn̪.d̪ɐ.d̪ɐt̪.t̪ɐ/, [ɑː.n̪ɐn̪.d̪ɐ.d̪ɐt̪̚.t̪ɐ]

Noun

[edit]

आनन्ददत्त (ānandadatta) stemm

  1. the penis
    Synonyms: see Thesaurus:शिश्न

Declension

[edit]
Masculine a-stem declension of आनन्ददत्त
singular dual plural
nominative आनन्ददत्तः (ānandadattaḥ) आनन्ददत्तौ (ānandadattau)
आनन्ददत्ता¹ (ānandadattā¹)
आनन्ददत्ताः (ānandadattāḥ)
आनन्ददत्तासः¹ (ānandadattāsaḥ¹)
vocative आनन्ददत्त (ānandadatta) आनन्ददत्तौ (ānandadattau)
आनन्ददत्ता¹ (ānandadattā¹)
आनन्ददत्ताः (ānandadattāḥ)
आनन्ददत्तासः¹ (ānandadattāsaḥ¹)
accusative आनन्ददत्तम् (ānandadattam) आनन्ददत्तौ (ānandadattau)
आनन्ददत्ता¹ (ānandadattā¹)
आनन्ददत्तान् (ānandadattān)
instrumental आनन्ददत्तेन (ānandadattena) आनन्ददत्ताभ्याम् (ānandadattābhyām) आनन्ददत्तैः (ānandadattaiḥ)
आनन्ददत्तेभिः¹ (ānandadattebhiḥ¹)
dative आनन्ददत्ताय (ānandadattāya) आनन्ददत्ताभ्याम् (ānandadattābhyām) आनन्ददत्तेभ्यः (ānandadattebhyaḥ)
ablative आनन्ददत्तात् (ānandadattāt) आनन्ददत्ताभ्याम् (ānandadattābhyām) आनन्ददत्तेभ्यः (ānandadattebhyaḥ)
genitive आनन्ददत्तस्य (ānandadattasya) आनन्ददत्तयोः (ānandadattayoḥ) आनन्ददत्तानाम् (ānandadattānām)
locative आनन्ददत्ते (ānandadatte) आनन्ददत्तयोः (ānandadattayoḥ) आनन्ददत्तेषु (ānandadatteṣu)
  • ¹Vedic

Further reading

[edit]