Jump to content

आदित्य

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आदित्य (āditya).

Noun

[edit]

आदित्य (ādityam

  1. (Hinduism) Aditya, one of various deities, the sons of Aditi and Kashyapa
  2. (astronomy, rare) the sun
    Synonyms: see Thesaurus:सूरज

Derived terms

[edit]

Proper noun

[edit]

आदित्य (ādityam

  1. a male given name from Sanskrit

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of अदिति (áditi) with a -य (-ya) extension.

Pronunciation

[edit]

Noun

[edit]

आदित्य (ādityá) stemm

  1. (Vedic religion, Hinduism) one of the various deities of the heavenly sphere, described as the sons of Aditi and Kashyapa.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.44.1:
      द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।
      इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑म्आदि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥
      dadhikrā́ṃ vaḥ prathamámaśvínoṣásamagníṃ sámiddhaṃ bhágamūtáye huve.
      índraṃ víṣṇuṃ pūṣáṇaṃ bráhmaṇaspátimādityā́ndyā́vāpṛthivī́ apáḥ svàḥ.
      I call on Dadhikrās, the first, to give you aid, the Aśvins, Bhaga, Dawn, and the well kindled Agni,
      Indra, and Viṣṇu, Pūṣan, Brahmaṇaspati, Ādityas, Heaven and Earth, the Waters, and the Sun.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.5.3.3:
      लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाꣳ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥
      lekaḥ salekaḥ sulekas te na ādityā ājyaṃ juṣāṇā viyantu ketaḥ saketaḥ suketas te na ādityā ājyaṃ juṣāṇā viyantu vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu.
      Leka, Saleka, Suleka, may these Adityas rejoicing partake of our oblation; Keta, Saketa, Suketa, may these Adityas rejoicing partake of our oblation; Vivasvan, Aditi, Devajuti, may these Adityas rejoicing partake of our oblation.

Proper noun

[edit]

आदित्य (ādityá) stemm

  1. (particularly) a name of Surya

Adjective

[edit]

आदित्य (ādityá) stem

  1. belonging to or coming from Aditi

Declension

[edit]
Masculine a-stem declension of आदित्य
singular dual plural
nominative आदित्यः (ādityáḥ) आदित्यौ (ādityaú)
आदित्या¹ (ādityā́¹)
आदित्याः (ādityā́ḥ)
आदित्यासः¹ (ādityā́saḥ¹)
accusative आदित्यम् (ādityám) आदित्यौ (ādityaú)
आदित्या¹ (ādityā́¹)
आदित्यान् (ādityā́n)
instrumental आदित्येन (ādityéna) आदित्याभ्याम् (ādityā́bhyām) आदित्यैः (ādityaíḥ)
आदित्येभिः¹ (ādityébhiḥ¹)
dative आदित्याय (ādityā́ya) आदित्याभ्याम् (ādityā́bhyām) आदित्येभ्यः (ādityébhyaḥ)
ablative आदित्यात् (ādityā́t) आदित्याभ्याम् (ādityā́bhyām) आदित्येभ्यः (ādityébhyaḥ)
genitive आदित्यस्य (ādityásya) आदित्ययोः (ādityáyoḥ) आदित्यानाम् (ādityā́nām)
locative आदित्ये (ādityé) आदित्ययोः (ādityáyoḥ) आदित्येषु (ādityéṣu)
vocative आदित्य (ā́ditya) आदित्यौ (ā́dityau)
आदित्या¹ (ā́dityā¹)
आदित्याः (ā́dityāḥ)
आदित्यासः¹ (ā́dityāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आदित्या
singular dual plural
nominative आदित्या (ādityā́) आदित्ये (ādityé) आदित्याः (ādityā́ḥ)
accusative आदित्याम् (ādityā́m) आदित्ये (ādityé) आदित्याः (ādityā́ḥ)
instrumental आदित्यया (ādityáyā)
आदित्या¹ (ādityā́¹)
आदित्याभ्याम् (ādityā́bhyām) आदित्याभिः (ādityā́bhiḥ)
dative आदित्यायै (ādityā́yai) आदित्याभ्याम् (ādityā́bhyām) आदित्याभ्यः (ādityā́bhyaḥ)
ablative आदित्यायाः (ādityā́yāḥ)
आदित्यायै² (ādityā́yai²)
आदित्याभ्याम् (ādityā́bhyām) आदित्याभ्यः (ādityā́bhyaḥ)
genitive आदित्यायाः (ādityā́yāḥ)
आदित्यायै² (ādityā́yai²)
आदित्ययोः (ādityáyoḥ) आदित्यानाम् (ādityā́nām)
locative आदित्यायाम् (ādityā́yām) आदित्ययोः (ādityáyoḥ) आदित्यासु (ādityā́su)
vocative आदित्ये (ā́ditye) आदित्ये (ā́ditye) आदित्याः (ā́dityāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आदित्य
singular dual plural
nominative आदित्यम् (ādityám) आदित्ये (ādityé) आदित्यानि (ādityā́ni)
आदित्या¹ (ādityā́¹)
accusative आदित्यम् (ādityám) आदित्ये (ādityé) आदित्यानि (ādityā́ni)
आदित्या¹ (ādityā́¹)
instrumental आदित्येन (ādityéna) आदित्याभ्याम् (ādityā́bhyām) आदित्यैः (ādityaíḥ)
आदित्येभिः¹ (ādityébhiḥ¹)
dative आदित्याय (ādityā́ya) आदित्याभ्याम् (ādityā́bhyām) आदित्येभ्यः (ādityébhyaḥ)
ablative आदित्यात् (ādityā́t) आदित्याभ्याम् (ādityā́bhyām) आदित्येभ्यः (ādityébhyaḥ)
genitive आदित्यस्य (ādityásya) आदित्ययोः (ādityáyoḥ) आदित्यानाम् (ādityā́nām)
locative आदित्ये (ādityé) आदित्ययोः (ādityáyoḥ) आदित्येषु (ādityéṣu)
vocative आदित्य (ā́ditya) आदित्ये (ā́ditye) आदित्यानि (ā́dityāni)
आदित्या¹ (ā́dityā¹)
  • ¹Vedic

Descendants

[edit]

References

[edit]