Jump to content

आत्मवत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From आत्मन् (ātman, soul; self) +‎ -वत् (-vat, possessing, having).

Pronunciation

[edit]

Adjective

[edit]

आत्मवत् (ātmavat) stem

  1. having a soul, soulful
  2. “having/possessing the self”; self-controlled, self-restrained, mindful
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.4:
      आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।
      कस्य बिभ्यति देवाश् च जातरोषस्य संयुगे ॥
      ātmavān ko jitakrodho dyutimān ko ʼnasūyakaḥ.
      kasya bibhyati devāś ca jātaroṣasya saṃyuge.
      Who is self-restrained and has conquered anger, who is endowed with brilliance and free from envy?
      Who, when angered in war, is feared even by the Devas?

Declension

[edit]
Masculine vat-stem declension of आत्मवत्
singular dual plural
nominative आत्मवान् (ātmavān) आत्मवन्तौ (ātmavantau)
आत्मवन्ता¹ (ātmavantā¹)
आत्मवन्तः (ātmavantaḥ)
vocative आत्मवन् (ātmavan)
आत्मवः² (ātmavaḥ²)
आत्मवन्तौ (ātmavantau)
आत्मवन्ता¹ (ātmavantā¹)
आत्मवन्तः (ātmavantaḥ)
accusative आत्मवन्तम् (ātmavantam) आत्मवन्तौ (ātmavantau)
आत्मवन्ता¹ (ātmavantā¹)
आत्मवतः (ātmavataḥ)
instrumental आत्मवता (ātmavatā) आत्मवद्भ्याम् (ātmavadbhyām) आत्मवद्भिः (ātmavadbhiḥ)
dative आत्मवते (ātmavate) आत्मवद्भ्याम् (ātmavadbhyām) आत्मवद्भ्यः (ātmavadbhyaḥ)
ablative आत्मवतः (ātmavataḥ) आत्मवद्भ्याम् (ātmavadbhyām) आत्मवद्भ्यः (ātmavadbhyaḥ)
genitive आत्मवतः (ātmavataḥ) आत्मवतोः (ātmavatoḥ) आत्मवताम् (ātmavatām)
locative आत्मवति (ātmavati) आत्मवतोः (ātmavatoḥ) आत्मवत्सु (ātmavatsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of आत्मवती
singular dual plural
nominative आत्मवती (ātmavatī) आत्मवत्यौ (ātmavatyau)
आत्मवती¹ (ātmavatī¹)
आत्मवत्यः (ātmavatyaḥ)
आत्मवतीः¹ (ātmavatīḥ¹)
vocative आत्मवति (ātmavati) आत्मवत्यौ (ātmavatyau)
आत्मवती¹ (ātmavatī¹)
आत्मवत्यः (ātmavatyaḥ)
आत्मवतीः¹ (ātmavatīḥ¹)
accusative आत्मवतीम् (ātmavatīm) आत्मवत्यौ (ātmavatyau)
आत्मवती¹ (ātmavatī¹)
आत्मवतीः (ātmavatīḥ)
instrumental आत्मवत्या (ātmavatyā) आत्मवतीभ्याम् (ātmavatībhyām) आत्मवतीभिः (ātmavatībhiḥ)
dative आत्मवत्यै (ātmavatyai) आत्मवतीभ्याम् (ātmavatībhyām) आत्मवतीभ्यः (ātmavatībhyaḥ)
ablative आत्मवत्याः (ātmavatyāḥ)
आत्मवत्यै² (ātmavatyai²)
आत्मवतीभ्याम् (ātmavatībhyām) आत्मवतीभ्यः (ātmavatībhyaḥ)
genitive आत्मवत्याः (ātmavatyāḥ)
आत्मवत्यै² (ātmavatyai²)
आत्मवत्योः (ātmavatyoḥ) आत्मवतीनाम् (ātmavatīnām)
locative आत्मवत्याम् (ātmavatyām) आत्मवत्योः (ātmavatyoḥ) आत्मवतीषु (ātmavatīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of आत्मवत्
singular dual plural
nominative आत्मवत् (ātmavat) आत्मवती (ātmavatī) आत्मवन्ति (ātmavanti)
vocative आत्मवत् (ātmavat) आत्मवती (ātmavatī) आत्मवन्ति (ātmavanti)
accusative आत्मवत् (ātmavat) आत्मवती (ātmavatī) आत्मवन्ति (ātmavanti)
instrumental आत्मवता (ātmavatā) आत्मवद्भ्याम् (ātmavadbhyām) आत्मवद्भिः (ātmavadbhiḥ)
dative आत्मवते (ātmavate) आत्मवद्भ्याम् (ātmavadbhyām) आत्मवद्भ्यः (ātmavadbhyaḥ)
ablative आत्मवतः (ātmavataḥ) आत्मवद्भ्याम् (ātmavadbhyām) आत्मवद्भ्यः (ātmavadbhyaḥ)
genitive आत्मवतः (ātmavataḥ) आत्मवतोः (ātmavatoḥ) आत्मवताम् (ātmavatām)
locative आत्मवति (ātmavati) आत्मवतोः (ātmavatoḥ) आत्मवत्सु (ātmavatsu)

References

[edit]
  • Monier Williams (1899) “आत्मवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 135.
  • Hellwig, Oliver (2010–2025) “ātmavant”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.