Jump to content

आढ्य

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit आढ्य (āḍhyá).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑːɖʱ.jᵊ/, [äːɖʱ.jᵊ]

Adjective

[edit]

आढ्य (āḍhya) (indeclinable)

  1. (formal) wealthy, opulent, rich

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

A late Vedic corruption of an earlier *ārdhyá, which was the vṛddhi derivative of a formation of ऋध् (ṛdh, to grow, to prosper); ultimately from Proto-Indo-European *h₃erdʰ-.

Pronunciation

[edit]

Adjective

[edit]

आढ्य (āḍhyá) stem

  1. wealthy, opulent, rich
    • c. 700 BCE, Śatapatha Brāhmaṇa 14.6.11.1:
      यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति
      yathā vai samrāṇmahāntamadhvānameṣyanrathaṃ vā nāvaṃ vā samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmāʼsyevaṃ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti nāhaṃ tadbhagavanveda yatra gamiṣyāmītyatha vai teʼhaṃ tadvakṣyāmi yatra gamiṣyasīti bravītu bhagavāniti
      [Yājñavalkya said:] “As indeed, oh great king, he who is going to make a long journey would take up a chariot or a ship to himself, just so you are the one whose self (ātman-) is equipped with these profound theories (upaniṣad-). Standing at the top [of the people] [and] wealthy as you are, where will you go as the one who has learned the Veda [and] been taught the Upaniṣad, when you are released from this world?”. [Janaka said:] “I don’t know, sir, where I will go to”. [Yājñavalkya said:] “Then I will verily tell you where you will go to”. [Janaka said:] “You, sir, shall please speak”.
  2. (with the instrumental case of the object or in compounds) rich or abounding in; richly endowed or filled with

Declension

[edit]
Masculine a-stem declension of आढ्य
singular dual plural
nominative आढ्यः (āḍhyáḥ) आढ्यौ (āḍhyaú)
आढ्या¹ (āḍhyā́¹)
आढ्याः (āḍhyā́ḥ)
आढ्यासः¹ (āḍhyā́saḥ¹)
vocative आढ्य (ā́ḍhya) आढ्यौ (ā́ḍhyau)
आढ्या¹ (ā́ḍhyā¹)
आढ्याः (ā́ḍhyāḥ)
आढ्यासः¹ (ā́ḍhyāsaḥ¹)
accusative आढ्यम् (āḍhyám) आढ्यौ (āḍhyaú)
आढ्या¹ (āḍhyā́¹)
आढ्यान् (āḍhyā́n)
instrumental आढ्येन (āḍhyéna) आढ्याभ्याम् (āḍhyā́bhyām) आढ्यैः (āḍhyaíḥ)
आढ्येभिः¹ (āḍhyébhiḥ¹)
dative आढ्याय (āḍhyā́ya) आढ्याभ्याम् (āḍhyā́bhyām) आढ्येभ्यः (āḍhyébhyaḥ)
ablative आढ्यात् (āḍhyā́t) आढ्याभ्याम् (āḍhyā́bhyām) आढ्येभ्यः (āḍhyébhyaḥ)
genitive आढ्यस्य (āḍhyásya) आढ्ययोः (āḍhyáyoḥ) आढ्यानाम् (āḍhyā́nām)
locative आढ्ये (āḍhyé) आढ्ययोः (āḍhyáyoḥ) आढ्येषु (āḍhyéṣu)
  • ¹Vedic
Feminine ā-stem declension of आढ्या
singular dual plural
nominative आढ्या (āḍhyā́) आढ्ये (āḍhyé) आढ्याः (āḍhyā́ḥ)
vocative आढ्ये (ā́ḍhye) आढ्ये (ā́ḍhye) आढ्याः (ā́ḍhyāḥ)
accusative आढ्याम् (āḍhyā́m) आढ्ये (āḍhyé) आढ्याः (āḍhyā́ḥ)
instrumental आढ्यया (āḍhyáyā)
आढ्या¹ (āḍhyā́¹)
आढ्याभ्याम् (āḍhyā́bhyām) आढ्याभिः (āḍhyā́bhiḥ)
dative आढ्यायै (āḍhyā́yai) आढ्याभ्याम् (āḍhyā́bhyām) आढ्याभ्यः (āḍhyā́bhyaḥ)
ablative आढ्यायाः (āḍhyā́yāḥ)
आढ्यायै² (āḍhyā́yai²)
आढ्याभ्याम् (āḍhyā́bhyām) आढ्याभ्यः (āḍhyā́bhyaḥ)
genitive आढ्यायाः (āḍhyā́yāḥ)
आढ्यायै² (āḍhyā́yai²)
आढ्ययोः (āḍhyáyoḥ) आढ्यानाम् (āḍhyā́nām)
locative आढ्यायाम् (āḍhyā́yām) आढ्ययोः (āḍhyáyoḥ) आढ्यासु (āḍhyā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आढ्य
singular dual plural
nominative आढ्यम् (āḍhyám) आढ्ये (āḍhyé) आढ्यानि (āḍhyā́ni)
आढ्या¹ (āḍhyā́¹)
vocative आढ्य (ā́ḍhya) आढ्ये (ā́ḍhye) आढ्यानि (ā́ḍhyāni)
आढ्या¹ (ā́ḍhyā¹)
accusative आढ्यम् (āḍhyám) आढ्ये (āḍhyé) आढ्यानि (āḍhyā́ni)
आढ्या¹ (āḍhyā́¹)
instrumental आढ्येन (āḍhyéna) आढ्याभ्याम् (āḍhyā́bhyām) आढ्यैः (āḍhyaíḥ)
आढ्येभिः¹ (āḍhyébhiḥ¹)
dative आढ्याय (āḍhyā́ya) आढ्याभ्याम् (āḍhyā́bhyām) आढ्येभ्यः (āḍhyébhyaḥ)
ablative आढ्यात् (āḍhyā́t) आढ्याभ्याम् (āḍhyā́bhyām) आढ्येभ्यः (āḍhyébhyaḥ)
genitive आढ्यस्य (āḍhyásya) आढ्ययोः (āḍhyáyoḥ) आढ्यानाम् (āḍhyā́nām)
locative आढ्ये (āḍhyé) आढ्ययोः (āḍhyáyoḥ) आढ्येषु (āḍhyéṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]