Jump to content

आञ्जन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

आञ्जन (āñjana) stemn

  1. fat, ointment

Declension

[edit]
Neuter a-stem declension of आञ्जन
singular dual plural
nominative आञ्जनम् (āñjanam) आञ्जने (āñjane) आञ्जनानि (āñjanāni)
आञ्जना¹ (āñjanā¹)
vocative आञ्जन (āñjana) आञ्जने (āñjane) आञ्जनानि (āñjanāni)
आञ्जना¹ (āñjanā¹)
accusative आञ्जनम् (āñjanam) आञ्जने (āñjane) आञ्जनानि (āñjanāni)
आञ्जना¹ (āñjanā¹)
instrumental आञ्जनेन (āñjanena) आञ्जनाभ्याम् (āñjanābhyām) आञ्जनैः (āñjanaiḥ)
आञ्जनेभिः¹ (āñjanebhiḥ¹)
dative आञ्जनाय (āñjanāya) आञ्जनाभ्याम् (āñjanābhyām) आञ्जनेभ्यः (āñjanebhyaḥ)
ablative आञ्जनात् (āñjanāt) आञ्जनाभ्याम् (āñjanābhyām) आञ्जनेभ्यः (āñjanebhyaḥ)
genitive आञ्जनस्य (āñjanasya) आञ्जनयोः (āñjanayoḥ) आञ्जनानाम् (āñjanānām)
locative आञ्जने (āñjane) आञ्जनयोः (āñjanayoḥ) आञ्जनेषु (āñjaneṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]