आञ्जन
Appearance
Sanskrit
[edit]Etymology
[edit](This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
[edit]Noun
[edit]आञ्जन • (āñjana) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | आञ्जनम् (āñjanam) | आञ्जने (āñjane) | आञ्जनानि (āñjanāni) आञ्जना¹ (āñjanā¹) |
vocative | आञ्जन (āñjana) | आञ्जने (āñjane) | आञ्जनानि (āñjanāni) आञ्जना¹ (āñjanā¹) |
accusative | आञ्जनम् (āñjanam) | आञ्जने (āñjane) | आञ्जनानि (āñjanāni) आञ्जना¹ (āñjanā¹) |
instrumental | आञ्जनेन (āñjanena) | आञ्जनाभ्याम् (āñjanābhyām) | आञ्जनैः (āñjanaiḥ) आञ्जनेभिः¹ (āñjanebhiḥ¹) |
dative | आञ्जनाय (āñjanāya) | आञ्जनाभ्याम् (āñjanābhyām) | आञ्जनेभ्यः (āñjanebhyaḥ) |
ablative | आञ्जनात् (āñjanāt) | आञ्जनाभ्याम् (āñjanābhyām) | आञ्जनेभ्यः (āñjanebhyaḥ) |
genitive | आञ्जनस्य (āñjanasya) | आञ्जनयोः (āñjanayoḥ) | आञ्जनानाम् (āñjanānām) |
locative | आञ्जने (āñjane) | आञ्जनयोः (āñjanayoḥ) | आञ्जनेषु (āñjaneṣu) |
- ¹Vedic
Descendants
[edit]- Dardic:
- Pali: añjana, añjanī
- Prakrit: 𑀅𑀁𑀚𑀡 (aṃjaṇa), 𑀅𑀁𑀚𑀡𑀕 (aṃjaṇaga)
References
[edit]- Turner, Ralph Lilley (1969–1985) “anjana”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 49