Jump to content

अस्थिर

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अस्थिर (asthira). Equivalent to अ- (a-) +‎ स्थिर (sthir).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əs.t̪ʰɪɾ/, [ɐs.t̪ʰɪɾ]

Adjective

[edit]

अस्थिर (asthir) (indeclinable)

  1. unstable, unsteady, unfixed

Derived terms

[edit]
[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अ- (a-) +‎ स्थिर (sthira)

Pronunciation

[edit]

Adjective

[edit]

अस्थिर (asthira) stem

  1. unstable; shaky
  2. changeable
  3. uncertain
  4. not permanent; transient

Declension

[edit]
Masculine a-stem declension of अस्थिर
singular dual plural
nominative अस्थिरः (asthiraḥ) अस्थिरौ (asthirau)
अस्थिरा¹ (asthirā¹)
अस्थिराः (asthirāḥ)
अस्थिरासः¹ (asthirāsaḥ¹)
vocative अस्थिर (asthira) अस्थिरौ (asthirau)
अस्थिरा¹ (asthirā¹)
अस्थिराः (asthirāḥ)
अस्थिरासः¹ (asthirāsaḥ¹)
accusative अस्थिरम् (asthiram) अस्थिरौ (asthirau)
अस्थिरा¹ (asthirā¹)
अस्थिरान् (asthirān)
instrumental अस्थिरेण (asthireṇa) अस्थिराभ्याम् (asthirābhyām) अस्थिरैः (asthiraiḥ)
अस्थिरेभिः¹ (asthirebhiḥ¹)
dative अस्थिराय (asthirāya) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
ablative अस्थिरात् (asthirāt) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
genitive अस्थिरस्य (asthirasya) अस्थिरयोः (asthirayoḥ) अस्थिराणाम् (asthirāṇām)
locative अस्थिरे (asthire) अस्थिरयोः (asthirayoḥ) अस्थिरेषु (asthireṣu)
  • ¹Vedic
Feminine ā-stem declension of अस्थिरा
singular dual plural
nominative अस्थिरा (asthirā) अस्थिरे (asthire) अस्थिराः (asthirāḥ)
vocative अस्थिरे (asthire) अस्थिरे (asthire) अस्थिराः (asthirāḥ)
accusative अस्थिराम् (asthirām) अस्थिरे (asthire) अस्थिराः (asthirāḥ)
instrumental अस्थिरया (asthirayā)
अस्थिरा¹ (asthirā¹)
अस्थिराभ्याम् (asthirābhyām) अस्थिराभिः (asthirābhiḥ)
dative अस्थिरायै (asthirāyai) अस्थिराभ्याम् (asthirābhyām) अस्थिराभ्यः (asthirābhyaḥ)
ablative अस्थिरायाः (asthirāyāḥ)
अस्थिरायै² (asthirāyai²)
अस्थिराभ्याम् (asthirābhyām) अस्थिराभ्यः (asthirābhyaḥ)
genitive अस्थिरायाः (asthirāyāḥ)
अस्थिरायै² (asthirāyai²)
अस्थिरयोः (asthirayoḥ) अस्थिराणाम् (asthirāṇām)
locative अस्थिरायाम् (asthirāyām) अस्थिरयोः (asthirayoḥ) अस्थिरासु (asthirāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अस्थिर
singular dual plural
nominative अस्थिरम् (asthiram) अस्थिरे (asthire) अस्थिराणि (asthirāṇi)
अस्थिरा¹ (asthirā¹)
vocative अस्थिर (asthira) अस्थिरे (asthire) अस्थिराणि (asthirāṇi)
अस्थिरा¹ (asthirā¹)
accusative अस्थिरम् (asthiram) अस्थिरे (asthire) अस्थिराणि (asthirāṇi)
अस्थिरा¹ (asthirā¹)
instrumental अस्थिरेण (asthireṇa) अस्थिराभ्याम् (asthirābhyām) अस्थिरैः (asthiraiḥ)
अस्थिरेभिः¹ (asthirebhiḥ¹)
dative अस्थिराय (asthirāya) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
ablative अस्थिरात् (asthirāt) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
genitive अस्थिरस्य (asthirasya) अस्थिरयोः (asthirayoḥ) अस्थिराणाम् (asthirāṇām)
locative अस्थिरे (asthire) अस्थिरयोः (asthirayoḥ) अस्थिरेषु (asthireṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]