Jump to content

अश्वा

From Wiktionary, the free dictionary
See also: अश्व

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *HáśwaH, from Proto-Indo-Iranian *HáćwaH, from Proto-Indo-European *h₁éḱweh₂. Cognate with Latin equa, Avestan 𐬀𐬯𐬞𐬁 (aspā), Lithuanian ašvà. Derived as an ā-stem derivation from अश्व (áśva, horse, stallion).

Pronunciation

[edit]

Noun

[edit]

अश्वा (áśvā) stemf

  1. mare

Declension

[edit]
Feminine ā-stem declension of अश्वा
singular dual plural
nominative अश्वा (áśvā) अश्वे (áśve) अश्वाः (áśvāḥ)
accusative अश्वाम् (áśvām) अश्वे (áśve) अश्वाः (áśvāḥ)
instrumental अश्वया (áśvayā)
अश्वा¹ (áśvā¹)
अश्वाभ्याम् (áśvābhyām) अश्वाभिः (áśvābhiḥ)
dative अश्वायै (áśvāyai) अश्वाभ्याम् (áśvābhyām) अश्वाभ्यः (áśvābhyaḥ)
ablative अश्वायाः (áśvāyāḥ)
अश्वायै² (áśvāyai²)
अश्वाभ्याम् (áśvābhyām) अश्वाभ्यः (áśvābhyaḥ)
genitive अश्वायाः (áśvāyāḥ)
अश्वायै² (áśvāyai²)
अश्वयोः (áśvayoḥ) अश्वानाम् (áśvānām)
locative अश्वायाम् (áśvāyām) अश्वयोः (áśvayoḥ) अश्वासु (áśvāsu)
vocative अश्वे (áśve) अश्वे (áśve) अश्वाः (áśvāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]