Jump to content

अश्वा

From Wiktionary, the free dictionary
See also: अश्व

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *HáśwaH, from Proto-Indo-Iranian *HáćwaH, from Proto-Indo-European *h₁éḱweh₂. Cognate with Latin equa, Avestan 𐬀𐬯𐬞𐬁 (aspā), Lithuanian ašvà. Derived as an ā-stem derivation from अश्व (áśva, horse, stallion).

Pronunciation

[edit]

Noun

[edit]

अश्वा (áśvā) stemf

  1. mare

Declension

[edit]
Feminine ā-stem declension of अश्वा
singular dual plural
nominative अश्वा (áśvā) अश्वे (áśve) अश्वाः (áśvāḥ)
vocative अश्वे (áśve) अश्वे (áśve) अश्वाः (áśvāḥ)
accusative अश्वाम् (áśvām) अश्वे (áśve) अश्वाः (áśvāḥ)
instrumental अश्वया (áśvayā)
अश्वा¹ (áśvā¹)
अश्वाभ्याम् (áśvābhyām) अश्वाभिः (áśvābhiḥ)
dative अश्वायै (áśvāyai) अश्वाभ्याम् (áśvābhyām) अश्वाभ्यः (áśvābhyaḥ)
ablative अश्वायाः (áśvāyāḥ)
अश्वायै² (áśvāyai²)
अश्वाभ्याम् (áśvābhyām) अश्वाभ्यः (áśvābhyaḥ)
genitive अश्वायाः (áśvāyāḥ)
अश्वायै² (áśvāyai²)
अश्वयोः (áśvayoḥ) अश्वानाम् (áśvānām)
locative अश्वायाम् (áśvāyām) अश्वयोः (áśvayoḥ) अश्वासु (áśvāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]