Jump to content

अशक्ति

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अशक्ति (aśakti).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.ʃək.t̪iː/, [ɐ.ʃɐk.t̪iː]

Noun

[edit]

अशक्ति (aśaktif

  1. powerlessness, weakness, incapacity

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अ- (a-) +‎ शक्ति (śakti).

Pronunciation

[edit]

Noun

[edit]

अशक्ति (aśakti) stemf

  1. inability, incapacity

Declension

[edit]
Feminine i-stem declension of अशक्ति
singular dual plural
nominative अशक्तिः (aśaktiḥ) अशक्ती (aśaktī) अशक्तयः (aśaktayaḥ)
accusative अशक्तिम् (aśaktim) अशक्ती (aśaktī) अशक्तीः (aśaktīḥ)
instrumental अशक्त्या (aśaktyā)
अशक्ती¹ (aśaktī¹)
अशक्तिभ्याम् (aśaktibhyām) अशक्तिभिः (aśaktibhiḥ)
dative अशक्तये (aśaktaye)
अशक्त्यै² (aśaktyai²)
अशक्ती¹ (aśaktī¹)
अशक्तिभ्याम् (aśaktibhyām) अशक्तिभ्यः (aśaktibhyaḥ)
ablative अशक्तेः (aśakteḥ)
अशक्त्याः² (aśaktyāḥ²)
अशक्त्यै³ (aśaktyai³)
अशक्तिभ्याम् (aśaktibhyām) अशक्तिभ्यः (aśaktibhyaḥ)
genitive अशक्तेः (aśakteḥ)
अशक्त्याः² (aśaktyāḥ²)
अशक्त्यै³ (aśaktyai³)
अशक्त्योः (aśaktyoḥ) अशक्तीनाम् (aśaktīnām)
locative अशक्तौ (aśaktau)
अशक्त्याम्² (aśaktyām²)
अशक्ता¹ (aśaktā¹)
अशक्त्योः (aśaktyoḥ) अशक्तिषु (aśaktiṣu)
vocative अशक्ते (aśakte) अशक्ती (aśaktī) अशक्तयः (aśaktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]