Jump to content

अवाञ्च्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अव (áva, off, away, down) +‎ अञ्च् (añc, turned to).[1]

Pronunciation

[edit]

Adjective

[edit]

अवाञ्च् (ávāñc) stem[2]

  1. turned downwards, being or situated below, lower than
  2. southern

Declension

[edit]
Masculine añc-stem declension of अवाञ्च्
singular dual plural
nominative अवाङ् (ávāṅ) अवाञ्चौ (ávāñcau)
अवाञ्चा¹ (ávāñcā¹)
अवाञ्चः (ávāñcaḥ)
vocative अवाङ् (ávāṅ) अवाञ्चौ (ávāñcau)
अवाञ्चा¹ (ávāñcā¹)
अवाञ्चः (ávāñcaḥ)
accusative अवाञ्चम् (ávāñcam) अवाञ्चौ (ávāñcau)
अवाञ्चा¹ (ávāñcā¹)
अवाचः (ávācaḥ)
instrumental अवाचा (ávācā) अवाग्भ्याम् (ávāgbhyām) अवाग्भिः (ávāgbhiḥ)
dative अवाचे (ávāce) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
ablative अवाचः (ávācaḥ) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
genitive अवाचः (ávācaḥ) अवाचोः (ávācoḥ) अवाचाम् (ávācām)
locative अवाचि (ávāci) अवाचोः (ávācoḥ) अवाक्षु (ávākṣu)
  • ¹Vedic
Feminine ī-stem declension of अवाची
singular dual plural
nominative अवाची (ávācī) अवाच्यौ (ávācyau)
अवाची¹ (ávācī¹)
अवाच्यः (ávācyaḥ)
अवाचीः¹ (ávācīḥ¹)
vocative अवाचि (ávāci) अवाच्यौ (ávācyau)
अवाची¹ (ávācī¹)
अवाच्यः (ávācyaḥ)
अवाचीः¹ (ávācīḥ¹)
accusative अवाचीम् (ávācīm) अवाच्यौ (ávācyau)
अवाची¹ (ávācī¹)
अवाचीः (ávācīḥ)
instrumental अवाच्या (ávācyā) अवाचीभ्याम् (ávācībhyām) अवाचीभिः (ávācībhiḥ)
dative अवाच्यै (ávācyai) अवाचीभ्याम् (ávācībhyām) अवाचीभ्यः (ávācībhyaḥ)
ablative अवाच्याः (ávācyāḥ)
अवाच्यै² (ávācyai²)
अवाचीभ्याम् (ávācībhyām) अवाचीभ्यः (ávācībhyaḥ)
genitive अवाच्याः (ávācyāḥ)
अवाच्यै² (ávācyai²)
अवाच्योः (ávācyoḥ) अवाचीनाम् (ávācīnām)
locative अवाच्याम् (ávācyām) अवाच्योः (ávācyoḥ) अवाचीषु (ávācīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter añc-stem declension of अवाञ्च्
singular dual plural
nominative अवाक् (ávāk) अवाची (ávācī) अवाञ्चि (ávāñci)
vocative अवाक् (ávāk) अवाची (ávācī) अवाञ्चि (ávāñci)
accusative अवाक् (ávāk) अवाची (ávācī) अवाञ्चि (ávāñci)
instrumental अवाचा (ávācā) अवाग्भ्याम् (ávāgbhyām) अवाग्भिः (ávāgbhiḥ)
dative अवाचे (ávāce) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
ablative अवाचः (ávācaḥ) अवाग्भ्याम् (ávāgbhyām) अवाग्भ्यः (ávāgbhyaḥ)
genitive अवाचः (ávācaḥ) अवाचोः (ávācoḥ) अवाचाम् (ávācām)
locative अवाचि (ávāci) अवाचोः (ávācoḥ) अवाक्षु (ávākṣu)
[edit]

References

[edit]
  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 133-4
  2. ^ Monier Williams (1899) “अवाञ्च्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 106/3.