अवमूर्धक
Appearance
Sanskrit
[edit]Etymology
[edit]Etymology tree
From अव- (ava-) + मूर्धन् (mūrdhan) + -क (-ka).
Pronunciation
[edit]- (Classical Sanskrit) IPA(key): /ɐ.ʋɐ.muːɾ.d̪ʱɐ.kɐ/
Adjective
[edit]अवमूर्धक • (avamūrdhaka) stem (Classical Sanskrit)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अवमूर्धकः (avamūrdhakaḥ) | अवमूर्धकौ (avamūrdhakau) | अवमूर्धकाः (avamūrdhakāḥ) |
vocative | अवमूर्धक (avamūrdhaka) | अवमूर्धकौ (avamūrdhakau) | अवमूर्धकाः (avamūrdhakāḥ) |
accusative | अवमूर्धकम् (avamūrdhakam) | अवमूर्धकौ (avamūrdhakau) | अवमूर्धकान् (avamūrdhakān) |
instrumental | अवमूर्धकेन (avamūrdhakena) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकैः (avamūrdhakaiḥ) |
dative | अवमूर्धकाय (avamūrdhakāya) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकेभ्यः (avamūrdhakebhyaḥ) |
ablative | अवमूर्धकात् (avamūrdhakāt) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकेभ्यः (avamūrdhakebhyaḥ) |
genitive | अवमूर्धकस्य (avamūrdhakasya) | अवमूर्धकयोः (avamūrdhakayoḥ) | अवमूर्धकानाम् (avamūrdhakānām) |
locative | अवमूर्धके (avamūrdhake) | अवमूर्धकयोः (avamūrdhakayoḥ) | अवमूर्धकेषु (avamūrdhakeṣu) |
singular | dual | plural | |
---|---|---|---|
nominative | अवमूर्धका (avamūrdhakā) | अवमूर्धके (avamūrdhake) | अवमूर्धकाः (avamūrdhakāḥ) |
vocative | अवमूर्धके (avamūrdhake) | अवमूर्धके (avamūrdhake) | अवमूर्धकाः (avamūrdhakāḥ) |
accusative | अवमूर्धकाम् (avamūrdhakām) | अवमूर्धके (avamūrdhake) | अवमूर्धकाः (avamūrdhakāḥ) |
instrumental | अवमूर्धकया (avamūrdhakayā) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकाभिः (avamūrdhakābhiḥ) |
dative | अवमूर्धकायै (avamūrdhakāyai) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकाभ्यः (avamūrdhakābhyaḥ) |
ablative | अवमूर्धकायाः (avamūrdhakāyāḥ) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकाभ्यः (avamūrdhakābhyaḥ) |
genitive | अवमूर्धकायाः (avamūrdhakāyāḥ) | अवमूर्धकयोः (avamūrdhakayoḥ) | अवमूर्धकानाम् (avamūrdhakānām) |
locative | अवमूर्धकायाम् (avamūrdhakāyām) | अवमूर्धकयोः (avamūrdhakayoḥ) | अवमूर्धकासु (avamūrdhakāsu) |
singular | dual | plural | |
---|---|---|---|
nominative | अवमूर्धकम् (avamūrdhakam) | अवमूर्धके (avamūrdhake) | अवमूर्धकानि (avamūrdhakāni) |
vocative | अवमूर्धक (avamūrdhaka) | अवमूर्धके (avamūrdhake) | अवमूर्धकानि (avamūrdhakāni) |
accusative | अवमूर्धकम् (avamūrdhakam) | अवमूर्धके (avamūrdhake) | अवमूर्धकानि (avamūrdhakāni) |
instrumental | अवमूर्धकेन (avamūrdhakena) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकैः (avamūrdhakaiḥ) |
dative | अवमूर्धकाय (avamūrdhakāya) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकेभ्यः (avamūrdhakebhyaḥ) |
ablative | अवमूर्धकात् (avamūrdhakāt) | अवमूर्धकाभ्याम् (avamūrdhakābhyām) | अवमूर्धकेभ्यः (avamūrdhakebhyaḥ) |
genitive | अवमूर्धकस्य (avamūrdhakasya) | अवमूर्धकयोः (avamūrdhakayoḥ) | अवमूर्धकानाम् (avamūrdhakānām) |
locative | अवमूर्धके (avamūrdhake) | अवमूर्धकयोः (avamūrdhakayoḥ) | अवमूर्धकेषु (avamūrdhakeṣu) |
Descendants
[edit]- Prakrit: 𑀑𑀫𑀼𑀤𑁆𑀥𑀕 (omuddhaga) (see there for further descendants)
References
[edit]- Monier Williams (1899) “अवमूर्धक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1317.
Categories:
- Sanskrit terms prefixed with अव-
- Sanskrit terms suffixed with -क
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Classical Sanskrit
- Sanskrit a-stem adjectives