Jump to content

अवमूर्धक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

    From अव- (ava-) + मूर्धन् (mūrdhan) + -क (-ka).

    Pronunciation

    [edit]

    Adjective

    [edit]

    अवमूर्धक (avamūrdhaka) stem (Classical Sanskrit)

    1. with hanging head

    Declension

    [edit]
    Masculine a-stem declension of अवमूर्धक
    singular dual plural
    nominative अवमूर्धकः (avamūrdhakaḥ) अवमूर्धकौ (avamūrdhakau) अवमूर्धकाः (avamūrdhakāḥ)
    vocative अवमूर्धक (avamūrdhaka) अवमूर्धकौ (avamūrdhakau) अवमूर्धकाः (avamūrdhakāḥ)
    accusative अवमूर्धकम् (avamūrdhakam) अवमूर्धकौ (avamūrdhakau) अवमूर्धकान् (avamūrdhakān)
    instrumental अवमूर्धकेन (avamūrdhakena) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकैः (avamūrdhakaiḥ)
    dative अवमूर्धकाय (avamūrdhakāya) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकेभ्यः (avamūrdhakebhyaḥ)
    ablative अवमूर्धकात् (avamūrdhakāt) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकेभ्यः (avamūrdhakebhyaḥ)
    genitive अवमूर्धकस्य (avamūrdhakasya) अवमूर्धकयोः (avamūrdhakayoḥ) अवमूर्धकानाम् (avamūrdhakānām)
    locative अवमूर्धके (avamūrdhake) अवमूर्धकयोः (avamūrdhakayoḥ) अवमूर्धकेषु (avamūrdhakeṣu)
    Feminine ā-stem declension of अवमूर्धका
    singular dual plural
    nominative अवमूर्धका (avamūrdhakā) अवमूर्धके (avamūrdhake) अवमूर्धकाः (avamūrdhakāḥ)
    vocative अवमूर्धके (avamūrdhake) अवमूर्धके (avamūrdhake) अवमूर्धकाः (avamūrdhakāḥ)
    accusative अवमूर्धकाम् (avamūrdhakām) अवमूर्धके (avamūrdhake) अवमूर्धकाः (avamūrdhakāḥ)
    instrumental अवमूर्धकया (avamūrdhakayā) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकाभिः (avamūrdhakābhiḥ)
    dative अवमूर्धकायै (avamūrdhakāyai) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकाभ्यः (avamūrdhakābhyaḥ)
    ablative अवमूर्धकायाः (avamūrdhakāyāḥ) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकाभ्यः (avamūrdhakābhyaḥ)
    genitive अवमूर्धकायाः (avamūrdhakāyāḥ) अवमूर्धकयोः (avamūrdhakayoḥ) अवमूर्धकानाम् (avamūrdhakānām)
    locative अवमूर्धकायाम् (avamūrdhakāyām) अवमूर्धकयोः (avamūrdhakayoḥ) अवमूर्धकासु (avamūrdhakāsu)
    Neuter a-stem declension of अवमूर्धक
    singular dual plural
    nominative अवमूर्धकम् (avamūrdhakam) अवमूर्धके (avamūrdhake) अवमूर्धकानि (avamūrdhakāni)
    vocative अवमूर्धक (avamūrdhaka) अवमूर्धके (avamūrdhake) अवमूर्धकानि (avamūrdhakāni)
    accusative अवमूर्धकम् (avamūrdhakam) अवमूर्धके (avamūrdhake) अवमूर्धकानि (avamūrdhakāni)
    instrumental अवमूर्धकेन (avamūrdhakena) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकैः (avamūrdhakaiḥ)
    dative अवमूर्धकाय (avamūrdhakāya) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकेभ्यः (avamūrdhakebhyaḥ)
    ablative अवमूर्धकात् (avamūrdhakāt) अवमूर्धकाभ्याम् (avamūrdhakābhyām) अवमूर्धकेभ्यः (avamūrdhakebhyaḥ)
    genitive अवमूर्धकस्य (avamūrdhakasya) अवमूर्धकयोः (avamūrdhakayoḥ) अवमूर्धकानाम् (avamūrdhakānām)
    locative अवमूर्धके (avamūrdhake) अवमूर्धकयोः (avamūrdhakayoḥ) अवमूर्धकेषु (avamūrdhakeṣu)

    Descendants

    [edit]
    • Prakrit: 𑀑𑀫𑀼𑀤𑁆𑀥𑀕 (omuddhaga) (see there for further descendants)

    References

    [edit]