Jump to content

अवगच्छति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अव- (ava-, away, off) +‎ गच्छति (gacchati, to go).

Pronunciation

[edit]
  • (Vedic) IPA(key): /ɐ.ʋɐ.ɡɐt.t͡ɕʰɐ.ti/, [ɐ.ʋɐ.ɡɐt̚.t͡ɕʰɐ.ti]
  • (Classical Sanskrit) IPA(key): /ɐ.ʋɐ.ɡɐt̪.t͡ɕʰɐ.t̪i/, [ɐ.ʋɐ.ɡɐt̪̚.t͡ɕʰɐ.t̪i]

Verb

[edit]

अवगच्छति (avagacchati) third-singular indicative (class 1, type P, root अवगम्)

  1. to understand, recognize, be convinced
  2. to consider
  3. to come, approach
    Synonym: आगच्छति (āgacchati)
  4. to reach, obtain

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अवगन्तुम् (avagántum)
Undeclinable
Infinitive अवगन्तुम्
avagántum
Gerund अवगत्वा
avagatvā́
Participles
Masculine/Neuter Gerundive अवगम्य / अवगन्तव्य / अवगमनीय
avagámya / avagantavya / avagamanīya
Feminine Gerundive अवगम्या / अवगन्तव्या / अवगमनीया
avagámyā / avagantavyā / avagamanīyā
Masculine/Neuter Past Passive Participle अवगत
avagatá
Feminine Past Passive Participle अवगता
avagatā́
Masculine/Neuter Past Active Participle अवगतवत्
avagatávat
Feminine Past Active Participle अवगतवती
avagatávatī
Present: अवगच्छति (avagácchati), अवगच्छते (avagácchate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवगच्छति
avagácchati
अवगच्छतः
avagácchataḥ
अवगच्छन्ति
avagácchanti
अवगच्छते
avagácchate
अवगच्छेते
avagácchete
अवगच्छन्ते
avagácchante
Second अवगच्छसि
avagácchasi
अवगच्छथः
avagácchathaḥ
अवगच्छथ
avagácchatha
अवगच्छसे
avagácchase
अवगच्छेथे
avagácchethe
अवगच्छध्वे
avagácchadhve
First अवगच्छामि
avagácchāmi
अवगच्छावः
avagácchāvaḥ
अवगच्छामः / अवगच्छामसि¹
avagácchāmaḥ / avagácchāmasi¹
अवगच्छे
avagácche
अवगच्छावहे
avagácchāvahe
अवगच्छामहे
avagácchāmahe
Imperative
Third अवगच्छतु
avagácchatu
अवगच्छताम्
avagácchatām
अवगच्छन्तु
avagácchantu
अवगच्छताम्
avagácchatām
अवगच्छेताम्
avagácchetām
अवगच्छन्ताम्
avagácchantām
Second अवगच्छ
avagáccha
अवगच्छतम्
avagácchatam
अवगच्छत
avagácchata
अवगच्छस्व
avagácchasva
अवगच्छेथाम्
avagácchethām
अवगच्छध्वम्
avagácchadhvam
First अवगच्छानि
avagácchāni
अवगच्छाव
avagácchāva
अवगच्छाम
avagácchāma
अवगच्छै
avagácchai
अवगच्छावहै
avagácchāvahai
अवगच्छामहै
avagácchāmahai
Optative/Potential
Third अवगच्छेत्
avagácchet
अवगच्छेताम्
avagácchetām
अवगच्छेयुः
avagáccheyuḥ
अवगच्छेत
avagáccheta
अवगच्छेयाताम्
avagáccheyātām
अवगच्छेरन्
avagáccheran
Second अवगच्छेः
avagáccheḥ
अवगच्छेतम्
avagácchetam
अवगच्छेत
avagáccheta
अवगच्छेथाः
avagácchethāḥ
अवगच्छेयाथाम्
avagáccheyāthām
अवगच्छेध्वम्
avagácchedhvam
First अवगच्छेयम्
avagáccheyam
अवगच्छेव
avagáccheva
अवगच्छेम
avagácchema
अवगच्छेय
avagáccheya
अवगच्छेवहि
avagácchevahi
अवगच्छेमहि
avagácchemahi
Subjunctive
Third अवगच्छात् / अवगच्छाति
avagácchāt / avagácchāti
अवगच्छातः
avagácchātaḥ
अवगच्छान्
avagácchān
अवगच्छाते / अवगच्छातै
avagácchāte / avagácchātai
अवगच्छैते
avagácchaite
अवगच्छन्त / अवगच्छान्तै
avagácchanta / avagácchāntai
Second अवगच्छाः / अवगच्छासि
avagácchāḥ / avagácchāsi
अवगच्छाथः
avagácchāthaḥ
अवगच्छाथ
avagácchātha
अवगच्छासे / अवगच्छासै
avagácchāse / avagácchāsai
अवगच्छैथे
avagácchaithe
अवगच्छाध्वै
avagácchādhvai
First अवगच्छानि
avagácchāni
अवगच्छाव
avagácchāva
अवगच्छाम
avagácchāma
अवगच्छै
avagácchai
अवगच्छावहै
avagácchāvahai
अवगच्छामहै
avagácchāmahai
Participles
अवगच्छत्
avagácchat
अवगच्छमान
avagácchamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अवागच्छत् (avā́gacchat), अवागच्छत (avā́gacchata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवागच्छत्
avā́gacchat
अवागच्छताम्
avā́gacchatām
अवागच्छन्
avā́gacchan
अवागच्छत
avā́gacchata
अवागच्छेताम्
avā́gacchetām
अवागच्छन्त
avā́gacchanta
Second अवागच्छः
avā́gacchaḥ
अवागच्छतम्
avā́gacchatam
अवागच्छत
avā́gacchata
अवागच्छथाः
avā́gacchathāḥ
अवागच्छेथाम्
avā́gacchethām
अवागच्छध्वम्
avā́gacchadhvam
First अवागच्छम्
avā́gaccham
अवागच्छाव
avā́gacchāva
अवागच्छाम
avā́gacchāma
अवागच्छे
avā́gacche
अवागच्छावहि
avā́gacchāvahi
अवागच्छामहि
avā́gacchāmahi
Future: अवगमिष्यति (avagamiṣyáti), अवगमिष्यते (avagamiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवगमिष्यति
avagamiṣyáti
अवगमिष्यतः
avagamiṣyátaḥ
अवगमिष्यन्ति
avagamiṣyánti
अवगमिष्यते
avagamiṣyáte
अवगमिष्येते
avagamiṣyéte
अवगमिष्यन्ते
avagamiṣyánte
Second अवगमिष्यसि
avagamiṣyási
अवगमिष्यथः
avagamiṣyáthaḥ
अवगमिष्यथ
avagamiṣyátha
अवगमिष्यसे
avagamiṣyáse
अवगमिष्येथे
avagamiṣyéthe
अवगमिष्यध्वे
avagamiṣyádhve
First अवगमिष्यामि
avagamiṣyā́mi
अवगमिष्यावः
avagamiṣyā́vaḥ
अवगमिष्यामः / अवगमिष्यामसि¹
avagamiṣyā́maḥ / avagamiṣyā́masi¹
अवगमिष्ये
avagamiṣyé
अवगमिष्यावहे
avagamiṣyā́vahe
अवगमिष्यामहे
avagamiṣyā́mahe
Participles
अवगमिष्यत्
avagamiṣyát
अवगमिष्यमाण
avagamiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अवागमिष्यत् (avā́gamiṣyat), अवागमिष्यत (avā́gamiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवागमिष्यत्
avā́gamiṣyat
अवागमिष्यताम्
avā́gamiṣyatām
अवागमिष्यन्
avā́gamiṣyan
अवागमिष्यत
avā́gamiṣyata
अवागमिष्येताम्
avā́gamiṣyetām
अवागमिष्यन्त
avā́gamiṣyanta
Second अवागमिष्यः
avā́gamiṣyaḥ
अवागमिष्यतम्
avā́gamiṣyatam
अवागमिष्यत
avā́gamiṣyata
अवागमिष्यथाः
avā́gamiṣyathāḥ
अवागमिष्येथाम्
avā́gamiṣyethām
अवागमिष्यध्वम्
avā́gamiṣyadhvam
First अवागमिष्यम्
avā́gamiṣyam
अवागमिष्याव
avā́gamiṣyāva
अवागमिष्याम
avā́gamiṣyāma
अवागमिष्ये
avā́gamiṣye
अवागमिष्यावहि
avā́gamiṣyāvahi
अवागमिष्यामहि
avā́gamiṣyāmahi
Aorist: अवागमत् (avā́gamat), अवागमिष्ट (avā́gamiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवागमत्
avā́gamat
अवागमताम्
avā́gamatām
अवागमन्
avā́gaman
अवागमिष्ट
avā́gamiṣṭa
अवागमिषाताम्
avā́gamiṣātām
अवागमिषत
avā́gamiṣata
Second अवागमः
avā́gamaḥ
अवागमतम्
avā́gamatam
अवागमत
avā́gamata
अवागमिष्ठाः
avā́gamiṣṭhāḥ
अवागमिषाथाम्
avā́gamiṣāthām
अवागमिड्ढ्वम्
avā́gamiḍḍhvam
First अवागमम्
avā́gamam
अवागमाव
avā́gamāva
अवागमाम
avā́gamāma
अवागमिषि
avā́gamiṣi
अवागमिष्वहि
avā́gamiṣvahi
अवागमिष्महि
avā́gamiṣmahi
Injunctive
Third अवगमत्
avagamát
अवगमताम्
avagamátām
अवगमन्
avagamán
अवगन्त
avagánta
अवगमाताम्
avagámātām
अवगमन्त
avagámanta
Second अवगमः
avagamáḥ
अवगमतम्
avagamátam
अवगमत
avagamáta
अवगन्थाः
avagánthāḥ
अवगमाथाम्
avagámāthām
अवगन्ध्वम्
avagándhvam
First अवगमम्
avagamám
अवगमाव
avagamā́va
अवगमाम
avagamā́ma
अवगमि
avagámi
अवगन्वहि
avagánvahi
अवगन्महि
avagánmahi
Subjunctive
Third अवगमात् / अवगमाति
avagamā́t / avagamā́ti
अवगमातः
avagamā́taḥ
अवगमान्
avagamā́n
अवगमते / अवगमातै
avagamate / avagamātai
अवगमैते
avagamaite
अवगमन्त
avagamanta
Second अवगमाः / अवगमासि
avagamā́ḥ / avagamā́si
अवगमाथः
avagamā́thaḥ
अवगमाथ
avagamā́tha
अवगमसे / अवगमासै
avagamase / avagamāsai
अवगमैथे
avagamaithe
अवगमध्वे / अवगमाध्वै
avagamadhve / avagamādhvai
First अवगमानि
avagamā́ni
अवगमाव
avagamā́va
अवगमाम
avagamā́ma
अवगमै
avagamai
अवगमावहै
avagamāvahai
अवगमामहे / अवगमामहै
avagamāmahe / avagamāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Benedictive/Precative: अवगम्यात् (avagamyā́t) or अवगम्याः (avagamyā́ḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अवगम्यात् / अवगम्याः¹
avagamyā́t / avagamyā́ḥ¹
अवगम्यास्ताम्
avagamyā́stām
अवगम्यासुः
avagamyā́suḥ
- - -
Second अवगम्याः
avagamyā́ḥ
अवगम्यास्तम्
avagamyā́stam
अवगम्यास्त
avagamyā́sta
- - -
First अवगम्यासम्
avagamyā́sam
अवगम्यास्व
avagamyā́sva
अवगम्यास्म
avagamyā́sma
- - -
Notes
  • ¹Vedic
Perfect: अवजगाम (avajagā́ma), अवजग्मे (avajagmé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवजगाम
avajagā́ma
अवजग्मतुः
avajagmátuḥ
अवजग्मुः
avajagmúḥ
अवजग्मे
avajagmé
अवजग्माते
avajagmā́te
अवजग्मिरे
avajagmiré
Second अवजगन्थ / अवजगमिथ¹
avajagántha / avajagámitha¹
अवजग्मथुः
avajagmáthuḥ
अवजग्म
avajagmá
अवजग्मिषे
avajagmiṣé
अवजग्माथे
avajagmā́the
अवजग्मिध्वे
avajagmidhvé
First अवजगम / अवजगाम¹
avajagáma / avajagā́ma¹
अवजग्मिव
avajagmivá
अवजग्मिम
avajagmimá
अवजग्मे
avajagmé
अवजग्मिवहे
avajagmiváhe
अवजग्मिमहे
avajagmimáhe
Participles
अवजगन्वांस्
avajaganvā́ṃs
अवजग्मान
avajagmāná
Notes
  • ¹Later Sanskrit

References

[edit]