Jump to content

अरित्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *HárHtram, from Proto-Indo-Iranian *HárHtram, from Proto-Indo-European *h₁érh₁-tlo-m (thing that propels; an oar), from *h₁reh₁- (to row) with metathesis of /r/ in the root. Cognate with Ancient Greek ἐρετμόν (eretmón), Old Irish ráïd, Old English rōþor (whence English rudder). Compare also Russian Росси́я (Rossíja, Russia), ultimately a borrowing from Proto-Germanic *rōþrą (rudder).

Pronunciation

[edit]

Adjective

[edit]

अरित्र (áritra, arítra)

  1. propelling, driving

Declension

[edit]
Masculine a-stem declension of अरित्र
Nom. sg. अरित्रः (aritraḥ)
Gen. sg. अरित्रस्य (aritrasya)
Singular Dual Plural
Nominative अरित्रः (aritraḥ) अरित्रौ (aritrau) अरित्राः (aritrāḥ)
Accusative अरित्रम् (aritram) अरित्रौ (aritrau) अरित्रान् (aritrān)
Instrumental अरित्रेण (aritreṇa) अरित्राभ्याम् (aritrābhyām) अरित्रैः (aritraiḥ)
Dative अरित्राय (aritrāya) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Ablative अरित्रात् (aritrāt) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Genitive अरित्रस्य (aritrasya) अरित्रयोः (aritrayoḥ) अरित्राणाम् (aritrāṇām)
Locative अरित्रे (aritre) अरित्रयोः (aritrayoḥ) अरित्रेषु (aritreṣu)
Vocative अरित्र (aritra) अरित्रौ (aritrau) अरित्राः (aritrāḥ)
Feminine ā-stem declension of अरित्र
Nom. sg. अरित्रा (aritrā)
Gen. sg. अरित्रायाः (aritrāyāḥ)
Singular Dual Plural
Nominative अरित्रा (aritrā) अरित्रे (aritre) अरित्राः (aritrāḥ)
Accusative अरित्राम् (aritrām) अरित्रे (aritre) अरित्राः (aritrāḥ)
Instrumental अरित्रया (aritrayā) अरित्राभ्याम् (aritrābhyām) अरित्राभिः (aritrābhiḥ)
Dative अरित्रायै (aritrāyai) अरित्राभ्याम् (aritrābhyām) अरित्राभ्यः (aritrābhyaḥ)
Ablative अरित्रायाः (aritrāyāḥ) अरित्राभ्याम् (aritrābhyām) अरित्राभ्यः (aritrābhyaḥ)
Genitive अरित्रायाः (aritrāyāḥ) अरित्रयोः (aritrayoḥ) अरित्राणाम् (aritrāṇām)
Locative अरित्रायाम् (aritrāyām) अरित्रयोः (aritrayoḥ) अरित्रासु (aritrāsu)
Vocative अरित्रे (aritre) अरित्रे (aritre) अरित्राः (aritrāḥ)
Neuter a-stem declension of अरित्र
Nom. sg. अरित्रम् (aritram)
Gen. sg. अरित्रस्य (aritrasya)
Singular Dual Plural
Nominative अरित्रम् (aritram) अरित्रे (aritre) अरित्राणि (aritrāṇi)
Accusative अरित्रम् (aritram) अरित्रे (aritre) अरित्राणि (aritrāṇi)
Instrumental अरित्रेण (aritreṇa) अरित्राभ्याम् (aritrābhyām) अरित्रैः (aritraiḥ)
Dative अरित्राय (aritrāya) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Ablative अरित्रात् (aritrāt) अरित्राभ्याम् (aritrābhyām) अरित्रेभ्यः (aritrebhyaḥ)
Genitive अरित्रस्य (aritrasya) अरित्रयोः (aritrayoḥ) अरित्राणाम् (aritrāṇām)
Locative अरित्रे (aritre) अरित्रयोः (aritrayoḥ) अरित्रेषु (aritreṣu)
Vocative अरित्र (aritra) अरित्रे (aritre) अरित्राणि (aritrāṇi)

Noun

[edit]

अरित्र (áritra, arítra) stemm

  1. oar

Declension

[edit]
Masculine a-stem declension of अरित्र
singular dual plural
nominative अरित्रः (áritraḥ) अरित्रौ (áritrau)
अरित्रा¹ (áritrā¹)
अरित्राः (áritrāḥ)
अरित्रासः¹ (áritrāsaḥ¹)
accusative अरित्रम् (áritram) अरित्रौ (áritrau)
अरित्रा¹ (áritrā¹)
अरित्रान् (áritrān)
instrumental अरित्रेण (áritreṇa) अरित्राभ्याम् (áritrābhyām) अरित्रैः (áritraiḥ)
अरित्रेभिः¹ (áritrebhiḥ¹)
dative अरित्राय (áritrāya) अरित्राभ्याम् (áritrābhyām) अरित्रेभ्यः (áritrebhyaḥ)
ablative अरित्रात् (áritrāt) अरित्राभ्याम् (áritrābhyām) अरित्रेभ्यः (áritrebhyaḥ)
genitive अरित्रस्य (áritrasya) अरित्रयोः (áritrayoḥ) अरित्राणाम् (áritrāṇām)
locative अरित्रे (áritre) अरित्रयोः (áritrayoḥ) अरित्रेषु (áritreṣu)
vocative अरित्र (áritra) अरित्रौ (áritrau)
अरित्रा¹ (áritrā¹)
अरित्राः (áritrāḥ)
अरित्रासः¹ (áritrāsaḥ¹)
  • ¹Vedic
Masculine a-stem declension of अरित्र
singular dual plural
nominative अरित्रः (arítraḥ) अरित्रौ (arítrau)
अरित्रा¹ (arítrā¹)
अरित्राः (arítrāḥ)
अरित्रासः¹ (arítrāsaḥ¹)
accusative अरित्रम् (arítram) अरित्रौ (arítrau)
अरित्रा¹ (arítrā¹)
अरित्रान् (arítrān)
instrumental अरित्रेण (arítreṇa) अरित्राभ्याम् (arítrābhyām) अरित्रैः (arítraiḥ)
अरित्रेभिः¹ (arítrebhiḥ¹)
dative अरित्राय (arítrāya) अरित्राभ्याम् (arítrābhyām) अरित्रेभ्यः (arítrebhyaḥ)
ablative अरित्रात् (arítrāt) अरित्राभ्याम् (arítrābhyām) अरित्रेभ्यः (arítrebhyaḥ)
genitive अरित्रस्य (arítrasya) अरित्रयोः (arítrayoḥ) अरित्राणाम् (arítrāṇām)
locative अरित्रे (arítre) अरित्रयोः (arítrayoḥ) अरित्रेषु (arítreṣu)
vocative अरित्र (áritra) अरित्रौ (áritrau)
अरित्रा¹ (áritrā¹)
अरित्राः (áritrāḥ)
अरित्रासः¹ (áritrāsaḥ¹)
  • ¹Vedic

Noun

[edit]

अरित्र (áritra, arítra) stemn

  1. oar

Declension

[edit]
Neuter a-stem declension of अरित्र
singular dual plural
nominative अरित्रम् (áritram) अरित्रे (áritre) अरित्राणि (áritrāṇi)
अरित्रा¹ (áritrā¹)
accusative अरित्रम् (áritram) अरित्रे (áritre) अरित्राणि (áritrāṇi)
अरित्रा¹ (áritrā¹)
instrumental अरित्रेण (áritreṇa) अरित्राभ्याम् (áritrābhyām) अरित्रैः (áritraiḥ)
अरित्रेभिः¹ (áritrebhiḥ¹)
dative अरित्राय (áritrāya) अरित्राभ्याम् (áritrābhyām) अरित्रेभ्यः (áritrebhyaḥ)
ablative अरित्रात् (áritrāt) अरित्राभ्याम् (áritrābhyām) अरित्रेभ्यः (áritrebhyaḥ)
genitive अरित्रस्य (áritrasya) अरित्रयोः (áritrayoḥ) अरित्राणाम् (áritrāṇām)
locative अरित्रे (áritre) अरित्रयोः (áritrayoḥ) अरित्रेषु (áritreṣu)
vocative अरित्र (áritra) अरित्रे (áritre) अरित्राणि (áritrāṇi)
अरित्रा¹ (áritrā¹)
  • ¹Vedic
Neuter a-stem declension of अरित्र
singular dual plural
nominative अरित्रम् (arítram) अरित्रे (arítre) अरित्राणि (arítrāṇi)
अरित्रा¹ (arítrā¹)
accusative अरित्रम् (arítram) अरित्रे (arítre) अरित्राणि (arítrāṇi)
अरित्रा¹ (arítrā¹)
instrumental अरित्रेण (arítreṇa) अरित्राभ्याम् (arítrābhyām) अरित्रैः (arítraiḥ)
अरित्रेभिः¹ (arítrebhiḥ¹)
dative अरित्राय (arítrāya) अरित्राभ्याम् (arítrābhyām) अरित्रेभ्यः (arítrebhyaḥ)
ablative अरित्रात् (arítrāt) अरित्राभ्याम् (arítrābhyām) अरित्रेभ्यः (arítrebhyaḥ)
genitive अरित्रस्य (arítrasya) अरित्रयोः (arítrayoḥ) अरित्राणाम् (arítrāṇām)
locative अरित्रे (arítre) अरित्रयोः (arítrayoḥ) अरित्रेषु (arítreṣu)
vocative अरित्र (áritra) अरित्रे (áritre) अरित्राणि (áritrāṇi)
अरित्रा¹ (áritrā¹)
  • ¹Vedic

Descendants

[edit]
  • Bengali: অরিত্র (ôritrô) (learned)

Further reading

[edit]