Jump to content

अयस्कार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *Háyaskāras, from Proto-Indo-Iranian *Háyaskāras. Equivalent to अयस् (ayas, iron) +‎ कार (kāra, smith). Cognate with Central Kurdish ئاسنگەر (asinger), Persian آهنگر (âhangar).

Pronunciation

[edit]

Proper noun

[edit]

अयस्कार (áyaskāra) stemm

  1. iron smith, blacksmith
    Synonym: लौहाकार (lauhākāra)

Declension

[edit]
Masculine a-stem declension of अयस्कार
singular dual plural
nominative अयस्कारः (áyaskāraḥ) अयस्कारौ (áyaskārau)
अयस्कारा¹ (áyaskārā¹)
अयस्काराः (áyaskārāḥ)
अयस्कारासः¹ (áyaskārāsaḥ¹)
vocative अयस्कार (áyaskāra) अयस्कारौ (áyaskārau)
अयस्कारा¹ (áyaskārā¹)
अयस्काराः (áyaskārāḥ)
अयस्कारासः¹ (áyaskārāsaḥ¹)
accusative अयस्कारम् (áyaskāram) अयस्कारौ (áyaskārau)
अयस्कारा¹ (áyaskārā¹)
अयस्कारान् (áyaskārān)
instrumental अयस्कारेण (áyaskāreṇa) अयस्काराभ्याम् (áyaskārābhyām) अयस्कारैः (áyaskāraiḥ)
अयस्कारेभिः¹ (áyaskārebhiḥ¹)
dative अयस्काराय (áyaskārāya) अयस्काराभ्याम् (áyaskārābhyām) अयस्कारेभ्यः (áyaskārebhyaḥ)
ablative अयस्कारात् (áyaskārāt) अयस्काराभ्याम् (áyaskārābhyām) अयस्कारेभ्यः (áyaskārebhyaḥ)
genitive अयस्कारस्य (áyaskārasya) अयस्कारयोः (áyaskārayoḥ) अयस्काराणाम् (áyaskārāṇām)
locative अयस्कारे (áyaskāre) अयस्कारयोः (áyaskārayoḥ) अयस्कारेषु (áyaskāreṣu)
  • ¹Vedic

Descendants

[edit]
  • Dardic:
    • Eastern Dardic:
      • Kalasha: šrúki
    • Central Dardic:
  • Hindi: अयस्कार (ayaskār)

References

[edit]