Jump to content

अभद्र

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Classical Sanskrit अभद्र (abhadra). By surface analysis, अ- (a-) +‎ भद्र (bhadra).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.bʱəd̪.ɾᵊ/, [ɐ.bʱɐd̪.ɾᵊ]

Adjective

[edit]

अभद्र (abhadra) (indeclinable)

  1. indecent, uncivil
    Synonyms: असभ्य (asabhya), अशिष्ट (aśiṣṭ)
    • 2000, Ajay Shankar Pandey, स्वाधीनता संघर्ष और पुलिस [Freedom struggle and police], Radhakrishna Prakashan, →ISBN, page 167:
      प्रशिक्षण के समय ऐसे कई तरीके अपनाए जाते थे, ऐसा व्यवहार किया जाता था कि प्रशिक्षार्थी स्वाभाविक रूप से गाली-गलौज करना, अभद्र व्यवहार करना सीख जाता था।
      praśikṣaṇ ke samay aise kaī tarīke apnāe jāte the, aisā vyavhār kiyā jātā thā ki praśikṣārthī svābhāvik rūp se gālī-galauj karnā, abhadra vyavhār karnā sīkh jātā thā.
      At the time of training, many such methods were adopted, such treatment was given that the trainee naturally learned to use abusive language and have an uncivil conduct.
    • 2004, Prem Singh, कट्टरता जीतेगी या उदारता [Will fanaticism win or liberality], Rajkamal Prakashan, →ISBN, page 50:
      आज़ाद भारत में ऐसा कोई रिकार्ड शायद ही मिले कि अल्पसंख्यकों ने संघ संप्रदाय के खिलाफ़ कभी अभद्र भाषा का इस्तेमाल किया हो।
      āzād bhārat mẽ aisā koī rikārḍ śāyad hī mile ki alpasaṅkhyakõ ne saṅgh sampradāy ke khilāf kabhī abhadra bhāṣā kā istemāl kiyā ho.
      There is hardly any record in independent India that minorities have ever used indecent language against the sangha sect.

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-, not) +‎ भद्र (bhadrá, auspicious; good; pleasant).

Pronunciation

[edit]

Adjective

[edit]

अभद्र (abhadra) stem (Classical Sanskrit)

  1. inauspicious; bad; evil
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 7.5.29:
      गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
      न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मतिः ॥
      guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam.
      na cedgurumukhīyaṃ te kutoʼbhadrāsatī matiḥ.
      When Hiranyakashipu received this reply from the teacher, he again addressed his son. He said: if you have not received this education from your teachers, from where has your mind become so bad, O inauspicious [one]?
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.7.5.2:
      जनोऽभद्ररुचिर्भद्र भविष्यति कलौ युगे ॥
      janoʼbhadrarucirbhadra bhaviṣyati kalau yuge.
      O good one, in the Kali Yuga, a person will take a liking to [that which is] bad.

Declension

[edit]
Masculine a-stem declension of अभद्र
singular dual plural
nominative अभद्रः (abhadraḥ) अभद्रौ (abhadrau) अभद्राः (abhadrāḥ)
vocative अभद्र (abhadra) अभद्रौ (abhadrau) अभद्राः (abhadrāḥ)
accusative अभद्रम् (abhadram) अभद्रौ (abhadrau) अभद्रान् (abhadrān)
instrumental अभद्रेण (abhadreṇa) अभद्राभ्याम् (abhadrābhyām) अभद्रैः (abhadraiḥ)
dative अभद्राय (abhadrāya) अभद्राभ्याम् (abhadrābhyām) अभद्रेभ्यः (abhadrebhyaḥ)
ablative अभद्रात् (abhadrāt) अभद्राभ्याम् (abhadrābhyām) अभद्रेभ्यः (abhadrebhyaḥ)
genitive अभद्रस्य (abhadrasya) अभद्रयोः (abhadrayoḥ) अभद्राणाम् (abhadrāṇām)
locative अभद्रे (abhadre) अभद्रयोः (abhadrayoḥ) अभद्रेषु (abhadreṣu)
Feminine ā-stem declension of अभद्रा
singular dual plural
nominative अभद्रा (abhadrā) अभद्रे (abhadre) अभद्राः (abhadrāḥ)
vocative अभद्रे (abhadre) अभद्रे (abhadre) अभद्राः (abhadrāḥ)
accusative अभद्राम् (abhadrām) अभद्रे (abhadre) अभद्राः (abhadrāḥ)
instrumental अभद्रया (abhadrayā) अभद्राभ्याम् (abhadrābhyām) अभद्राभिः (abhadrābhiḥ)
dative अभद्रायै (abhadrāyai) अभद्राभ्याम् (abhadrābhyām) अभद्राभ्यः (abhadrābhyaḥ)
ablative अभद्रायाः (abhadrāyāḥ) अभद्राभ्याम् (abhadrābhyām) अभद्राभ्यः (abhadrābhyaḥ)
genitive अभद्रायाः (abhadrāyāḥ) अभद्रयोः (abhadrayoḥ) अभद्राणाम् (abhadrāṇām)
locative अभद्रायाम् (abhadrāyām) अभद्रयोः (abhadrayoḥ) अभद्रासु (abhadrāsu)
Neuter a-stem declension of अभद्र
singular dual plural
nominative अभद्रम् (abhadram) अभद्रे (abhadre) अभद्राणि (abhadrāṇi)
vocative अभद्र (abhadra) अभद्रे (abhadre) अभद्राणि (abhadrāṇi)
accusative अभद्रम् (abhadram) अभद्रे (abhadre) अभद्राणि (abhadrāṇi)
instrumental अभद्रेण (abhadreṇa) अभद्राभ्याम् (abhadrābhyām) अभद्रैः (abhadraiḥ)
dative अभद्राय (abhadrāya) अभद्राभ्याम् (abhadrābhyām) अभद्रेभ्यः (abhadrebhyaḥ)
ablative अभद्रात् (abhadrāt) अभद्राभ्याम् (abhadrābhyām) अभद्रेभ्यः (abhadrebhyaḥ)
genitive अभद्रस्य (abhadrasya) अभद्रयोः (abhadrayoḥ) अभद्राणाम् (abhadrāṇām)
locative अभद्रे (abhadre) अभद्रयोः (abhadrayoḥ) अभद्रेषु (abhadreṣu)

Noun

[edit]

अभद्र (abhadra) stemn (Classical Sanskrit)

  1. badness, wickedness, evilness; sin
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 1.2.17.2:
      हृद्यन्तःस्थो ह्य्अभद्राणि विधूनोति सुहृत्सताम् ॥
      hṛdyantaḥstho hyabhadrāṇi vidhūnoti suhṛtsatām.
      He [Krishna] destroys the badnesses in the inside of the heart of the good-hearted people.

Declension

[edit]
Neuter a-stem declension of अभद्र
singular dual plural
nominative अभद्रम् (abhadram) अभद्रे (abhadre) अभद्राणि (abhadrāṇi)
vocative अभद्र (abhadra) अभद्रे (abhadre) अभद्राणि (abhadrāṇi)
accusative अभद्रम् (abhadram) अभद्रे (abhadre) अभद्राणि (abhadrāṇi)
instrumental अभद्रेण (abhadreṇa) अभद्राभ्याम् (abhadrābhyām) अभद्रैः (abhadraiḥ)
dative अभद्राय (abhadrāya) अभद्राभ्याम् (abhadrābhyām) अभद्रेभ्यः (abhadrebhyaḥ)
ablative अभद्रात् (abhadrāt) अभद्राभ्याम् (abhadrābhyām) अभद्रेभ्यः (abhadrebhyaḥ)
genitive अभद्रस्य (abhadrasya) अभद्रयोः (abhadrayoḥ) अभद्राणाम् (abhadrāṇām)
locative अभद्रे (abhadre) अभद्रयोः (abhadrayoḥ) अभद्रेषु (abhadreṣu)

Further reading

[edit]