Jump to content

अपस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

From Proto-Indo-European *h₃ép-os (work), from *h₃ep- (to work). Cognate with Latin opus (work), whence also ops and omnis.

Pronunciation

[edit]

Noun

[edit]

अपस् (ápas) stemn

  1. work, action (especially sacred act)
  2. sacrificial act
  3. body of water
Declension
[edit]
Neuter as-stem declension of अपस्
singular dual plural
nominative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
vocative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
accusative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
instrumental अपसा (ápasā) अपोभ्याम् (ápobhyām) अपोभिः (ápobhiḥ)
dative अपसे (ápase) अपोभ्याम् (ápobhyām) अपोभ्यः (ápobhyaḥ)
ablative अपसः (ápasaḥ) अपोभ्याम् (ápobhyām) अपोभ्यः (ápobhyaḥ)
genitive अपसः (ápasaḥ) अपसोः (ápasoḥ) अपसाम् (ápasām)
locative अपसि (ápasi) अपसोः (ápasoḥ) अपःसु (ápaḥsu)
Derived terms
[edit]

Etymology 2

[edit]

From 'Etymology 1', with change of accent.

Pronunciation

[edit]

Adjective

[edit]

अपस् (apás) stem

  1. active, skilful
Declension
[edit]
Masculine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
  • ¹Vedic
Feminine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
  • ¹Vedic
Neuter as-stem declension of अपस्
singular dual plural
nominative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
vocative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
accusative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)

Etymology 3

[edit]

From अप् (áp, water).

Pronunciation

[edit]

Adjective

[edit]

अपस् (apás) stem

  1. watery
Declension
[edit]
Masculine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
  • ¹Vedic
Feminine as-stem declension of अपस्
singular dual plural
nominative अपाः (apā́ḥ) अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
vocative अपः (ápaḥ) अपसौ (ápasau)
अपसा¹ (ápasā¹)
अपसः (ápasaḥ)
अपाः¹ (ápāḥ¹)
accusative अपसम् (apásam)
अपाम्¹ (apā́m¹)
अपसौ (apásau)
अपसा¹ (apásā¹)
अपसः (apásaḥ)
अपाः¹ (apā́ḥ¹)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)
  • ¹Vedic
Neuter as-stem declension of अपस्
singular dual plural
nominative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
vocative अपः (ápaḥ) अपसी (ápasī) अपांसि (ápāṃsi)
accusative अपः (apáḥ) अपसी (apásī) अपांसि (apā́ṃsi)
instrumental अपसा (apásā) अपोभ्याम् (apóbhyām) अपोभिः (apóbhiḥ)
dative अपसे (apáse) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
ablative अपसः (apásaḥ) अपोभ्याम् (apóbhyām) अपोभ्यः (apóbhyaḥ)
genitive अपसः (apásaḥ) अपसोः (apásoḥ) अपसाम् (apásām)
locative अपसि (apási) अपसोः (apásoḥ) अपःसु (apáḥsu)

References

[edit]
  • Monier Williams (1899) “अपस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 53, column 1.
  • Hellwig, Oliver (2010–2025) “apas”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.