Jump to content

अनीक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From अन् (an); ultimately from Proto-Indo-European *h₁éni-h₃kʷ-o-. Cognate to Ancient Greek ἐνωπή (enōpḗ), Welsh wyneb.

Pronunciation

[edit]

Noun

[edit]

अनीक (ánīka) stemm or n

  1. the face
  2. the appearance; splendor
  3. the front; any edge or point
  4. a row or array (of soldiers)
  5. an army; military forces
  6. war, armed conflict, combat

Declension

[edit]
Masculine a-stem declension of अनीक
singular dual plural
nominative अनीकः (ánīkaḥ) अनीकौ (ánīkau)
अनीका¹ (ánīkā¹)
अनीकाः (ánīkāḥ)
अनीकासः¹ (ánīkāsaḥ¹)
vocative अनीक (ánīka) अनीकौ (ánīkau)
अनीका¹ (ánīkā¹)
अनीकाः (ánīkāḥ)
अनीकासः¹ (ánīkāsaḥ¹)
accusative अनीकम् (ánīkam) अनीकौ (ánīkau)
अनीका¹ (ánīkā¹)
अनीकान् (ánīkān)
instrumental अनीकेन (ánīkena) अनीकाभ्याम् (ánīkābhyām) अनीकैः (ánīkaiḥ)
अनीकेभिः¹ (ánīkebhiḥ¹)
dative अनीकाय (ánīkāya) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
ablative अनीकात् (ánīkāt) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
genitive अनीकस्य (ánīkasya) अनीकयोः (ánīkayoḥ) अनीकानाम् (ánīkānām)
locative अनीके (ánīke) अनीकयोः (ánīkayoḥ) अनीकेषु (ánīkeṣu)
  • ¹Vedic
Neuter a-stem declension of अनीक
singular dual plural
nominative अनीकम् (ánīkam) अनीके (ánīke) अनीकानि (ánīkāni)
अनीका¹ (ánīkā¹)
vocative अनीक (ánīka) अनीके (ánīke) अनीकानि (ánīkāni)
अनीका¹ (ánīkā¹)
accusative अनीकम् (ánīkam) अनीके (ánīke) अनीकानि (ánīkāni)
अनीका¹ (ánīkā¹)
instrumental अनीकेन (ánīkena) अनीकाभ्याम् (ánīkābhyām) अनीकैः (ánīkaiḥ)
अनीकेभिः¹ (ánīkebhiḥ¹)
dative अनीकाय (ánīkāya) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
ablative अनीकात् (ánīkāt) अनीकाभ्याम् (ánīkābhyām) अनीकेभ्यः (ánīkebhyaḥ)
genitive अनीकस्य (ánīkasya) अनीकयोः (ánīkayoḥ) अनीकानाम् (ánīkānām)
locative अनीके (ánīke) अनीकयोः (ánīkayoḥ) अनीकेषु (ánīkeṣu)
  • ¹Vedic

References

[edit]
  • Hellwig, Oliver (2010–2025) “anīka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.