Jump to content

अधिकतर

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अधिकतर (adhikatara).

Adjective

[edit]

अधिकतर (adhiktar)

  1. (formal) comparative degree of अधिक (adhik)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अधिक (adhika) +‎ -तर (-tara).

Pronunciation

[edit]

Adjective

[edit]

अधिकतर (adhikatara) stem

  1. comparative degree of अधिक (adhika, more)

Declension

[edit]
Masculine a-stem declension of अधिकतर
singular dual plural
nominative अधिकतरः (adhikataraḥ) अधिकतरौ (adhikatarau)
अधिकतरा¹ (adhikatarā¹)
अधिकतराः (adhikatarāḥ)
अधिकतरासः¹ (adhikatarāsaḥ¹)
vocative अधिकतर (adhikatara) अधिकतरौ (adhikatarau)
अधिकतरा¹ (adhikatarā¹)
अधिकतराः (adhikatarāḥ)
अधिकतरासः¹ (adhikatarāsaḥ¹)
accusative अधिकतरम् (adhikataram) अधिकतरौ (adhikatarau)
अधिकतरा¹ (adhikatarā¹)
अधिकतरान् (adhikatarān)
instrumental अधिकतरेण (adhikatareṇa) अधिकतराभ्याम् (adhikatarābhyām) अधिकतरैः (adhikataraiḥ)
अधिकतरेभिः¹ (adhikatarebhiḥ¹)
dative अधिकतराय (adhikatarāya) अधिकतराभ्याम् (adhikatarābhyām) अधिकतरेभ्यः (adhikatarebhyaḥ)
ablative अधिकतरात् (adhikatarāt) अधिकतराभ्याम् (adhikatarābhyām) अधिकतरेभ्यः (adhikatarebhyaḥ)
genitive अधिकतरस्य (adhikatarasya) अधिकतरयोः (adhikatarayoḥ) अधिकतराणाम् (adhikatarāṇām)
locative अधिकतरे (adhikatare) अधिकतरयोः (adhikatarayoḥ) अधिकतरेषु (adhikatareṣu)
  • ¹Vedic
Feminine ā-stem declension of अधिकतरा
singular dual plural
nominative अधिकतरा (adhikatarā) अधिकतरे (adhikatare) अधिकतराः (adhikatarāḥ)
vocative अधिकतरे (adhikatare) अधिकतरे (adhikatare) अधिकतराः (adhikatarāḥ)
accusative अधिकतराम् (adhikatarām) अधिकतरे (adhikatare) अधिकतराः (adhikatarāḥ)
instrumental अधिकतरया (adhikatarayā)
अधिकतरा¹ (adhikatarā¹)
अधिकतराभ्याम् (adhikatarābhyām) अधिकतराभिः (adhikatarābhiḥ)
dative अधिकतरायै (adhikatarāyai) अधिकतराभ्याम् (adhikatarābhyām) अधिकतराभ्यः (adhikatarābhyaḥ)
ablative अधिकतरायाः (adhikatarāyāḥ)
अधिकतरायै² (adhikatarāyai²)
अधिकतराभ्याम् (adhikatarābhyām) अधिकतराभ्यः (adhikatarābhyaḥ)
genitive अधिकतरायाः (adhikatarāyāḥ)
अधिकतरायै² (adhikatarāyai²)
अधिकतरयोः (adhikatarayoḥ) अधिकतराणाम् (adhikatarāṇām)
locative अधिकतरायाम् (adhikatarāyām) अधिकतरयोः (adhikatarayoḥ) अधिकतरासु (adhikatarāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अधिकतर
singular dual plural
nominative अधिकतरम् (adhikataram) अधिकतरे (adhikatare) अधिकतराणि (adhikatarāṇi)
अधिकतरा¹ (adhikatarā¹)
vocative अधिकतर (adhikatara) अधिकतरे (adhikatare) अधिकतराणि (adhikatarāṇi)
अधिकतरा¹ (adhikatarā¹)
accusative अधिकतरम् (adhikataram) अधिकतरे (adhikatare) अधिकतराणि (adhikatarāṇi)
अधिकतरा¹ (adhikatarā¹)
instrumental अधिकतरेण (adhikatareṇa) अधिकतराभ्याम् (adhikatarābhyām) अधिकतरैः (adhikataraiḥ)
अधिकतरेभिः¹ (adhikatarebhiḥ¹)
dative अधिकतराय (adhikatarāya) अधिकतराभ्याम् (adhikatarābhyām) अधिकतरेभ्यः (adhikatarebhyaḥ)
ablative अधिकतरात् (adhikatarāt) अधिकतराभ्याम् (adhikatarābhyām) अधिकतरेभ्यः (adhikatarebhyaḥ)
genitive अधिकतरस्य (adhikatarasya) अधिकतरयोः (adhikatarayoḥ) अधिकतराणाम् (adhikatarāṇām)
locative अधिकतरे (adhikatare) अधिकतरयोः (adhikatarayoḥ) अधिकतरेषु (adhikatareṣu)
  • ¹Vedic