Jump to content

अदाक्षिण्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-) +‎ दाक्षिण्य (dākṣiṇya).

Pronunciation

[edit]

Noun

[edit]

अदाक्षिण्य (adākṣiṇya) stemn

  1. incivility, impoliteness

Declension

[edit]
Neuter a-stem declension of अदाक्षिण्य
singular dual plural
nominative अदाक्षिण्यम् (adākṣiṇyam) अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्यानि (adākṣiṇyāni)
अदाक्षिण्या¹ (adākṣiṇyā¹)
vocative अदाक्षिण्य (adākṣiṇya) अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्यानि (adākṣiṇyāni)
अदाक्षिण्या¹ (adākṣiṇyā¹)
accusative अदाक्षिण्यम् (adākṣiṇyam) अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्यानि (adākṣiṇyāni)
अदाक्षिण्या¹ (adākṣiṇyā¹)
instrumental अदाक्षिण्येन (adākṣiṇyena) अदाक्षिण्याभ्याम् (adākṣiṇyābhyām) अदाक्षिण्यैः (adākṣiṇyaiḥ)
अदाक्षिण्येभिः¹ (adākṣiṇyebhiḥ¹)
dative अदाक्षिण्याय (adākṣiṇyāya) अदाक्षिण्याभ्याम् (adākṣiṇyābhyām) अदाक्षिण्येभ्यः (adākṣiṇyebhyaḥ)
ablative अदाक्षिण्यात् (adākṣiṇyāt) अदाक्षिण्याभ्याम् (adākṣiṇyābhyām) अदाक्षिण्येभ्यः (adākṣiṇyebhyaḥ)
genitive अदाक्षिण्यस्य (adākṣiṇyasya) अदाक्षिण्ययोः (adākṣiṇyayoḥ) अदाक्षिण्यानाम् (adākṣiṇyānām)
locative अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्ययोः (adākṣiṇyayoḥ) अदाक्षिण्येषु (adākṣiṇyeṣu)
  • ¹Vedic

References

[edit]