Jump to content

अथर्ववेद

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Compound of अथर्वन् (átharva, Atharva) +‎ वेद (véda, knowledge).

Pronunciation

[edit]

Proper noun

[edit]

अथर्ववेद (atharvavéda) stemm

  1. Atharvaveda
    Coordinate terms: ऋग्वेद (ṛgveda), यजुर्वेद (yajurveda), सामवेद (sāmaveda), अथर्ववेद (atharvaveda)

Declension

[edit]
Masculine a-stem declension of अथर्ववेद
singular dual plural
nominative अथर्ववेदः (atharvavédaḥ) अथर्ववेदौ (atharvavédau)
अथर्ववेदा¹ (atharvavédā¹)
अथर्ववेदाः (atharvavédāḥ)
अथर्ववेदासः¹ (atharvavédāsaḥ¹)
vocative अथर्ववेद (átharvaveda) अथर्ववेदौ (átharvavedau)
अथर्ववेदा¹ (átharvavedā¹)
अथर्ववेदाः (átharvavedāḥ)
अथर्ववेदासः¹ (átharvavedāsaḥ¹)
accusative अथर्ववेदम् (atharvavédam) अथर्ववेदौ (atharvavédau)
अथर्ववेदा¹ (atharvavédā¹)
अथर्ववेदान् (atharvavédān)
instrumental अथर्ववेदेन (atharvavédena) अथर्ववेदाभ्याम् (atharvavédābhyām) अथर्ववेदैः (atharvavédaiḥ)
अथर्ववेदेभिः¹ (atharvavédebhiḥ¹)
dative अथर्ववेदाय (atharvavédāya) अथर्ववेदाभ्याम् (atharvavédābhyām) अथर्ववेदेभ्यः (atharvavédebhyaḥ)
ablative अथर्ववेदात् (atharvavédāt) अथर्ववेदाभ्याम् (atharvavédābhyām) अथर्ववेदेभ्यः (atharvavédebhyaḥ)
genitive अथर्ववेदस्य (atharvavédasya) अथर्ववेदयोः (atharvavédayoḥ) अथर्ववेदानाम् (atharvavédānām)
locative अथर्ववेदे (atharvavéde) अथर्ववेदयोः (atharvavédayoḥ) अथर्ववेदेषु (atharvavédeṣu)
  • ¹Vedic