अङ्गुलीय
Appearance
Sanskrit
[edit]Etymology
[edit]From अङ्गुलि (aṅguli)
Pronunciation
[edit]- (Vedic) IPA(key): /ɐŋ.ɡu.líː.jɐ/
- (Classical Sanskrit) IPA(key): /ɐŋ.ɡu.l̪iː.jɐ/
- Hyphenation: अङ्‧गु‧ली‧य
Noun
[edit]अङ्गुलीय • (aṅgulīya) stem, m or n
- a ring
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अङ्गुलीयः (aṅgulīyaḥ) | अङ्गुलीयौ (aṅgulīyau) अङ्गुलीया¹ (aṅgulīyā¹) |
अङ्गुलीयाः (aṅgulīyāḥ) अङ्गुलीयासः¹ (aṅgulīyāsaḥ¹) |
vocative | अङ्गुलीय (aṅgulīya) | अङ्गुलीयौ (aṅgulīyau) अङ्गुलीया¹ (aṅgulīyā¹) |
अङ्गुलीयाः (aṅgulīyāḥ) अङ्गुलीयासः¹ (aṅgulīyāsaḥ¹) |
accusative | अङ्गुलीयम् (aṅgulīyam) | अङ्गुलीयौ (aṅgulīyau) अङ्गुलीया¹ (aṅgulīyā¹) |
अङ्गुलीयान् (aṅgulīyān) |
instrumental | अङ्गुलीयेन (aṅgulīyena) | अङ्गुलीयाभ्याम् (aṅgulīyābhyām) | अङ्गुलीयैः (aṅgulīyaiḥ) अङ्गुलीयेभिः¹ (aṅgulīyebhiḥ¹) |
dative | अङ्गुलीयाय (aṅgulīyāya) | अङ्गुलीयाभ्याम् (aṅgulīyābhyām) | अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ) |
ablative | अङ्गुलीयात् (aṅgulīyāt) | अङ्गुलीयाभ्याम् (aṅgulīyābhyām) | अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ) |
genitive | अङ्गुलीयस्य (aṅgulīyasya) | अङ्गुलीययोः (aṅgulīyayoḥ) | अङ्गुलीयानाम् (aṅgulīyānām) |
locative | अङ्गुलीये (aṅgulīye) | अङ्गुलीययोः (aṅgulīyayoḥ) | अङ्गुलीयेषु (aṅgulīyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अङ्गुलीयम् (aṅgulīyam) | अङ्गुलीये (aṅgulīye) | अङ्गुलीयानि (aṅgulīyāni) अङ्गुलीया¹ (aṅgulīyā¹) |
vocative | अङ्गुलीय (aṅgulīya) | अङ्गुलीये (aṅgulīye) | अङ्गुलीयानि (aṅgulīyāni) अङ्गुलीया¹ (aṅgulīyā¹) |
accusative | अङ्गुलीयम् (aṅgulīyam) | अङ्गुलीये (aṅgulīye) | अङ्गुलीयानि (aṅgulīyāni) अङ्गुलीया¹ (aṅgulīyā¹) |
instrumental | अङ्गुलीयेन (aṅgulīyena) | अङ्गुलीयाभ्याम् (aṅgulīyābhyām) | अङ्गुलीयैः (aṅgulīyaiḥ) अङ्गुलीयेभिः¹ (aṅgulīyebhiḥ¹) |
dative | अङ्गुलीयाय (aṅgulīyāya) | अङ्गुलीयाभ्याम् (aṅgulīyābhyām) | अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ) |
ablative | अङ्गुलीयात् (aṅgulīyāt) | अङ्गुलीयाभ्याम् (aṅgulīyābhyām) | अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ) |
genitive | अङ्गुलीयस्य (aṅgulīyasya) | अङ्गुलीययोः (aṅgulīyayoḥ) | अङ्गुलीयानाम् (aṅgulīyānām) |
locative | अङ्गुलीये (aṅgulīye) | अङ्गुलीययोः (aṅgulīyayoḥ) | अङ्गुलीयेषु (aṅgulīyeṣu) |
- ¹Vedic
Descendants
[edit]- Dardic:
- Indus Kohistani: aṅgulī
- Pali: aṅguleyyaka
- Prakrit: 𑀅𑀁𑀕𑀼𑀮𑀻𑀬 (aṃgulīya), 𑀅𑀁𑀕𑀼𑀮𑀻𑀬𑀕 (aṃgulīyaga), 𑀅𑀁𑀕𑀼𑀮𑀺𑀚𑁆𑀚𑀕 (aṃgulijjaga), 𑀅𑀁𑀕𑀼𑀮𑁂𑀬𑀬 (aṃguleyaya)
References
[edit]- Turner, Ralph Lilley (1969–1985) “anguliya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 7