Jump to content

अङ्गुलीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From अङ्गुलि (aṅguli)

Pronunciation

[edit]

Noun

[edit]

अङ्गुलीय (aṅgulīya) stemm or n

  1. a ring

Declension

[edit]
Masculine a-stem declension of अङ्गुलीय
singular dual plural
nominative अङ्गुलीयः (aṅgulīyaḥ) अङ्गुलीयौ (aṅgulīyau)
अङ्गुलीया¹ (aṅgulīyā¹)
अङ्गुलीयाः (aṅgulīyāḥ)
अङ्गुलीयासः¹ (aṅgulīyāsaḥ¹)
vocative अङ्गुलीय (aṅgulīya) अङ्गुलीयौ (aṅgulīyau)
अङ्गुलीया¹ (aṅgulīyā¹)
अङ्गुलीयाः (aṅgulīyāḥ)
अङ्गुलीयासः¹ (aṅgulīyāsaḥ¹)
accusative अङ्गुलीयम् (aṅgulīyam) अङ्गुलीयौ (aṅgulīyau)
अङ्गुलीया¹ (aṅgulīyā¹)
अङ्गुलीयान् (aṅgulīyān)
instrumental अङ्गुलीयेन (aṅgulīyena) अङ्गुलीयाभ्याम् (aṅgulīyābhyām) अङ्गुलीयैः (aṅgulīyaiḥ)
अङ्गुलीयेभिः¹ (aṅgulīyebhiḥ¹)
dative अङ्गुलीयाय (aṅgulīyāya) अङ्गुलीयाभ्याम् (aṅgulīyābhyām) अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ)
ablative अङ्गुलीयात् (aṅgulīyāt) अङ्गुलीयाभ्याम् (aṅgulīyābhyām) अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ)
genitive अङ्गुलीयस्य (aṅgulīyasya) अङ्गुलीययोः (aṅgulīyayoḥ) अङ्गुलीयानाम् (aṅgulīyānām)
locative अङ्गुलीये (aṅgulīye) अङ्गुलीययोः (aṅgulīyayoḥ) अङ्गुलीयेषु (aṅgulīyeṣu)
  • ¹Vedic
Neuter a-stem declension of अङ्गुलीय
singular dual plural
nominative अङ्गुलीयम् (aṅgulīyam) अङ्गुलीये (aṅgulīye) अङ्गुलीयानि (aṅgulīyāni)
अङ्गुलीया¹ (aṅgulīyā¹)
vocative अङ्गुलीय (aṅgulīya) अङ्गुलीये (aṅgulīye) अङ्गुलीयानि (aṅgulīyāni)
अङ्गुलीया¹ (aṅgulīyā¹)
accusative अङ्गुलीयम् (aṅgulīyam) अङ्गुलीये (aṅgulīye) अङ्गुलीयानि (aṅgulīyāni)
अङ्गुलीया¹ (aṅgulīyā¹)
instrumental अङ्गुलीयेन (aṅgulīyena) अङ्गुलीयाभ्याम् (aṅgulīyābhyām) अङ्गुलीयैः (aṅgulīyaiḥ)
अङ्गुलीयेभिः¹ (aṅgulīyebhiḥ¹)
dative अङ्गुलीयाय (aṅgulīyāya) अङ्गुलीयाभ्याम् (aṅgulīyābhyām) अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ)
ablative अङ्गुलीयात् (aṅgulīyāt) अङ्गुलीयाभ्याम् (aṅgulīyābhyām) अङ्गुलीयेभ्यः (aṅgulīyebhyaḥ)
genitive अङ्गुलीयस्य (aṅgulīyasya) अङ्गुलीययोः (aṅgulīyayoḥ) अङ्गुलीयानाम् (aṅgulīyānām)
locative अङ्गुलीये (aṅgulīye) अङ्गुलीययोः (aṅgulīyayoḥ) अङ्गुलीयेषु (aṅgulīyeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]