Jump to content

अग्रिम

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अग्रिम (agrimá). By surface analysis, अग्र (agra) +‎ -इम (-im).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əɡ.ɾɪm/, [ɐɡ.ɾɪ̃m]
  • Audio:(file)

Adjective

[edit]

अग्रिम (agrim) (indeclinable) (formal)

  1. first, chief, principal
    Synonym: मुख्य (mukhya)
  2. highest, loftiest
    Synonym: उच्चतम (uccatam)
  3. early, initial, prior

Noun

[edit]

अग्रिम (agrimm

  1. advance payment

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अग्र (ágra) +‎ -इम (-ima).

Pronunciation

[edit]

Adjective

[edit]

अग्रिम (agrimá) stem

  1. being in front, preceding, prior, furthest advanced
  2. occurring further on or below
  3. foremost, best, excellent, preferable, superior
  4. eldest, principal

Declension

[edit]
Masculine a-stem declension of अग्रिम
singular dual plural
nominative अग्रिमः (agrimáḥ) अग्रिमौ (agrimaú)
अग्रिमा¹ (agrimā́¹)
अग्रिमाः (agrimā́ḥ)
अग्रिमासः¹ (agrimā́saḥ¹)
vocative अग्रिम (ágrima) अग्रिमौ (ágrimau)
अग्रिमा¹ (ágrimā¹)
अग्रिमाः (ágrimāḥ)
अग्रिमासः¹ (ágrimāsaḥ¹)
accusative अग्रिमम् (agrimám) अग्रिमौ (agrimaú)
अग्रिमा¹ (agrimā́¹)
अग्रिमान् (agrimā́n)
instrumental अग्रिमेण (agriméṇa) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमैः (agrimaíḥ)
अग्रिमेभिः¹ (agrimébhiḥ¹)
dative अग्रिमाय (agrimā́ya) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
ablative अग्रिमात् (agrimā́t) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
genitive अग्रिमस्य (agrimásya) अग्रिमयोः (agrimáyoḥ) अग्रिमाणाम् (agrimā́ṇām)
locative अग्रिमे (agrimé) अग्रिमयोः (agrimáyoḥ) अग्रिमेषु (agriméṣu)
  • ¹Vedic
Feminine ā-stem declension of अग्रिमा
singular dual plural
nominative अग्रिमा (agrimā́) अग्रिमे (agrimé) अग्रिमाः (agrimā́ḥ)
vocative अग्रिमे (ágrime) अग्रिमे (ágrime) अग्रिमाः (ágrimāḥ)
accusative अग्रिमाम् (agrimā́m) अग्रिमे (agrimé) अग्रिमाः (agrimā́ḥ)
instrumental अग्रिमया (agrimáyā)
अग्रिमा¹ (agrimā́¹)
अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमाभिः (agrimā́bhiḥ)
dative अग्रिमायै (agrimā́yai) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमाभ्यः (agrimā́bhyaḥ)
ablative अग्रिमायाः (agrimā́yāḥ)
अग्रिमायै² (agrimā́yai²)
अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमाभ्यः (agrimā́bhyaḥ)
genitive अग्रिमायाः (agrimā́yāḥ)
अग्रिमायै² (agrimā́yai²)
अग्रिमयोः (agrimáyoḥ) अग्रिमाणाम् (agrimā́ṇām)
locative अग्रिमायाम् (agrimā́yām) अग्रिमयोः (agrimáyoḥ) अग्रिमासु (agrimā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अग्रिम
singular dual plural
nominative अग्रिमम् (agrimám) अग्रिमे (agrimé) अग्रिमाणि (agrimā́ṇi)
अग्रिमा¹ (agrimā́¹)
vocative अग्रिम (ágrima) अग्रिमे (ágrime) अग्रिमाणि (ágrimāṇi)
अग्रिमा¹ (ágrimā¹)
accusative अग्रिमम् (agrimám) अग्रिमे (agrimé) अग्रिमाणि (agrimā́ṇi)
अग्रिमा¹ (agrimā́¹)
instrumental अग्रिमेण (agriméṇa) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमैः (agrimaíḥ)
अग्रिमेभिः¹ (agrimébhiḥ¹)
dative अग्रिमाय (agrimā́ya) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
ablative अग्रिमात् (agrimā́t) अग्रिमाभ्याम् (agrimā́bhyām) अग्रिमेभ्यः (agrimébhyaḥ)
genitive अग्रिमस्य (agrimásya) अग्रिमयोः (agrimáyoḥ) अग्रिमाणाम् (agrimā́ṇām)
locative अग्रिमे (agrimé) अग्रिमयोः (agrimáyoḥ) अग्रिमेषु (agriméṣu)
  • ¹Vedic

Descendants

[edit]
  • Maharastri Prakrit: 𑀅𑀕𑁆𑀕𑀺𑀫 (aggima)
  • Paisaci Prakrit:
    • Punjabi: [script needed] (aggiõ)
  • Hindi: अग्रिम (agrim) (learned)

Further reading

[edit]