Jump to content

अकथित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अकथित (akathita). By surface analysis, अ- (a-) +‎ कथित (kathit). Compare Marathi अकथित (akthit).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.kə.t̪ʰɪt̪/, [ɐ.kɐ.t̪ʰɪt̪]

Adjective

[edit]

अकथित (akathit) (indeclinable)

  1. (formal, rare) untold, unspoken, unsaid
    Synonym: अनकहा (anakhā)

References

[edit]

Marathi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अकथित (akathita). Cognate with Hindi अकथित (akathit).

Pronunciation

[edit]
  • IPA(key): /ək.t̪ʰit̪/, [ək.t̪ʰiːt̪]

Adjective

[edit]

अकथित (akthit)

  1. untold, unspoken, unsaid

References

[edit]
  • Molesworth, James Thomas (1857) “अकथित”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “अकथित”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From अ- (a-) +‎ कथित (kathita).

Pronunciation

[edit]

Adjective

[edit]

अकथित (akathita) stem

  1. untold, unspoken, unsaid, unmentioned, undiscussed

Declension

[edit]
Masculine a-stem declension of अकथित
singular dual plural
nominative अकथितः (akathitaḥ) अकथितौ (akathitau)
अकथिता¹ (akathitā¹)
अकथिताः (akathitāḥ)
अकथितासः¹ (akathitāsaḥ¹)
vocative अकथित (akathita) अकथितौ (akathitau)
अकथिता¹ (akathitā¹)
अकथिताः (akathitāḥ)
अकथितासः¹ (akathitāsaḥ¹)
accusative अकथितम् (akathitam) अकथितौ (akathitau)
अकथिता¹ (akathitā¹)
अकथितान् (akathitān)
instrumental अकथितेन (akathitena) अकथिताभ्याम् (akathitābhyām) अकथितैः (akathitaiḥ)
अकथितेभिः¹ (akathitebhiḥ¹)
dative अकथिताय (akathitāya) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
ablative अकथितात् (akathitāt) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
genitive अकथितस्य (akathitasya) अकथितयोः (akathitayoḥ) अकथितानाम् (akathitānām)
locative अकथिते (akathite) अकथितयोः (akathitayoḥ) अकथितेषु (akathiteṣu)
  • ¹Vedic
Feminine ā-stem declension of अकथिता
singular dual plural
nominative अकथिता (akathitā) अकथिते (akathite) अकथिताः (akathitāḥ)
vocative अकथिते (akathite) अकथिते (akathite) अकथिताः (akathitāḥ)
accusative अकथिताम् (akathitām) अकथिते (akathite) अकथिताः (akathitāḥ)
instrumental अकथितया (akathitayā)
अकथिता¹ (akathitā¹)
अकथिताभ्याम् (akathitābhyām) अकथिताभिः (akathitābhiḥ)
dative अकथितायै (akathitāyai) अकथिताभ्याम् (akathitābhyām) अकथिताभ्यः (akathitābhyaḥ)
ablative अकथितायाः (akathitāyāḥ)
अकथितायै² (akathitāyai²)
अकथिताभ्याम् (akathitābhyām) अकथिताभ्यः (akathitābhyaḥ)
genitive अकथितायाः (akathitāyāḥ)
अकथितायै² (akathitāyai²)
अकथितयोः (akathitayoḥ) अकथितानाम् (akathitānām)
locative अकथितायाम् (akathitāyām) अकथितयोः (akathitayoḥ) अकथितासु (akathitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकथित
singular dual plural
nominative अकथितम् (akathitam) अकथिते (akathite) अकथितानि (akathitāni)
अकथिता¹ (akathitā¹)
vocative अकथित (akathita) अकथिते (akathite) अकथितानि (akathitāni)
अकथिता¹ (akathitā¹)
accusative अकथितम् (akathitam) अकथिते (akathite) अकथितानि (akathitāni)
अकथिता¹ (akathitā¹)
instrumental अकथितेन (akathitena) अकथिताभ्याम् (akathitābhyām) अकथितैः (akathitaiḥ)
अकथितेभिः¹ (akathitebhiḥ¹)
dative अकथिताय (akathitāya) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
ablative अकथितात् (akathitāt) अकथिताभ्याम् (akathitābhyām) अकथितेभ्यः (akathitebhyaḥ)
genitive अकथितस्य (akathitasya) अकथितयोः (akathitayoḥ) अकथितानाम् (akathitānām)
locative अकथिते (akathite) अकथितयोः (akathitayoḥ) अकथितेषु (akathiteṣu)
  • ¹Vedic

Descendants

[edit]
  • Marathi: अकथित (akthit) (learned)
  • Hindi: अकथित (akathit) (learned)

References

[edit]
  • Arthur Anthony Macdonell (1893) “अकथित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Hellwig, Oliver (2010–2025) “akathita”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.