adhiṭṭhāna
Appearance
Pali
[edit]Alternative forms
[edit]Alternative scripts
Etymology
[edit]Inherited from Sanskrit अधिष्ठान (adhiṣṭhāna).
Noun
[edit]adhiṭṭhāna m
- (Buddhism) will, determination, resolution: one of the Ten Perfections.
Declension
[edit]Declension table of "adhiṭṭhāna" (masculine)
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | adhiṭṭhāno | adhiṭṭhānā |
Accusative (second) | adhiṭṭhānaṃ | adhiṭṭhāne |
Instrumental (third) | adhiṭṭhānena | adhiṭṭhānehi or adhiṭṭhānebhi |
Dative (fourth) | adhiṭṭhānassa or adhiṭṭhānāya or adhiṭṭhānatthaṃ | adhiṭṭhānānaṃ |
Ablative (fifth) | adhiṭṭhānasmā or adhiṭṭhānamhā or adhiṭṭhānā | adhiṭṭhānehi or adhiṭṭhānebhi |
Genitive (sixth) | adhiṭṭhānassa | adhiṭṭhānānaṃ |
Locative (seventh) | adhiṭṭhānasmiṃ or adhiṭṭhānamhi or adhiṭṭhāne | adhiṭṭhānesu |
Vocative (calling) | adhiṭṭhāna | adhiṭṭhānā |
Further reading
[edit]- Pali Text Society (1921–1925) “adhiṭṭhāna”, in Pali-English Dictionary, London: Chipstead