Jump to content

-तम

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *-tamás, from Proto-Indo-Iranian *-tamás, from Proto-Indo-European *-tm̥mós. Cognate with Avestan -𐬙𐬆𐬨𐬀 (-təma).

Pronunciation

[edit]

Suffix

[edit]

-तम (-tama)

  1. absolute superlative adjectival suffix
    Synonym: -इष्ठ (-iṣṭha)
    प्रिय (priyá, dear) + ‎-तम (-tama) → ‎प्रियतम (priyátama, dearest)

Declension

[edit]
Masculine a-stem declension of -तम
singular dual plural
nominative -तमः (-tamaḥ) -तमौ (-tamau)
-तमा¹ (-tamā¹)
-तमाः (-tamāḥ)
-तमासः¹ (-tamāsaḥ¹)
vocative -तम (-tama) -तमौ (-tamau)
-तमा¹ (-tamā¹)
-तमाः (-tamāḥ)
-तमासः¹ (-tamāsaḥ¹)
accusative -तमम् (-tamam) -तमौ (-tamau)
-तमा¹ (-tamā¹)
-तमान् (-tamān)
instrumental -तमेन (-tamena) -तमाभ्याम् (-tamābhyām) -तमैः (-tamaiḥ)
-तमेभिः¹ (-tamebhiḥ¹)
dative -तमाय (-tamāya) -तमाभ्याम् (-tamābhyām) -तमेभ्यः (-tamebhyaḥ)
ablative -तमात् (-tamāt) -तमाभ्याम् (-tamābhyām) -तमेभ्यः (-tamebhyaḥ)
genitive -तमस्य (-tamasya) -तमयोः (-tamayoḥ) -तमानाम् (-tamānām)
locative -तमे (-tame) -तमयोः (-tamayoḥ) -तमेषु (-tameṣu)
  • ¹Vedic
Feminine ā-stem declension of -तमा
singular dual plural
nominative -तमा (-tamā) -तमे (-tame) -तमाः (-tamāḥ)
vocative -तमे (-tame) -तमे (-tame) -तमाः (-tamāḥ)
accusative -तमाम् (-tamām) -तमे (-tame) -तमाः (-tamāḥ)
instrumental -तमया (-tamayā)
-तमा¹ (-tamā¹)
-तमाभ्याम् (-tamābhyām) -तमाभिः (-tamābhiḥ)
dative -तमायै (-tamāyai) -तमाभ्याम् (-tamābhyām) -तमाभ्यः (-tamābhyaḥ)
ablative -तमायाः (-tamāyāḥ)
-तमायै² (-tamāyai²)
-तमाभ्याम् (-tamābhyām) -तमाभ्यः (-tamābhyaḥ)
genitive -तमायाः (-tamāyāḥ)
-तमायै² (-tamāyai²)
-तमयोः (-tamayoḥ) -तमानाम् (-tamānām)
locative -तमायाम् (-tamāyām) -तमयोः (-tamayoḥ) -तमासु (-tamāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -तम
singular dual plural
nominative -तमम् (-tamam) -तमे (-tame) -तमानि (-tamāni)
-तमा¹ (-tamā¹)
vocative -तम (-tama) -तमे (-tame) -तमानि (-tamāni)
-तमा¹ (-tamā¹)
accusative -तमम् (-tamam) -तमे (-tame) -तमानि (-tamāni)
-तमा¹ (-tamā¹)
instrumental -तमेन (-tamena) -तमाभ्याम् (-tamābhyām) -तमैः (-tamaiḥ)
-तमेभिः¹ (-tamebhiḥ¹)
dative -तमाय (-tamāya) -तमाभ्याम् (-tamābhyām) -तमेभ्यः (-tamebhyaḥ)
ablative -तमात् (-tamāt) -तमाभ्याम् (-tamābhyām) -तमेभ्यः (-tamebhyaḥ)
genitive -तमस्य (-tamasya) -तमयोः (-tamayoḥ) -तमानाम् (-tamānām)
locative -तमे (-tame) -तमयोः (-tamayoḥ) -तमेषु (-tameṣu)
  • ¹Vedic

Coordinate terms

[edit]
  • -तर (-tara, comparative suffix)

Derived terms

[edit]

Suffix

[edit]

-तम (-tamá)

  1. forms ordinal numbers
    शत (śatá, hundred) + ‎-तम (-tamá) → ‎शततम (śatatamá, hundredth)

Declension

[edit]
Masculine a-stem declension of -तम
singular dual plural
nominative -तमः (-tamáḥ) -तमौ (-tamaú)
-तमा¹ (-tamā́¹)
-तमाः (-tamā́ḥ)
-तमासः¹ (-tamā́saḥ¹)
vocative -तम (-táma) -तमौ (-támau)
-तमा¹ (-támā¹)
-तमाः (-támāḥ)
-तमासः¹ (-támāsaḥ¹)
accusative -तमम् (-tamám) -तमौ (-tamaú)
-तमा¹ (-tamā́¹)
-तमान् (-tamā́n)
instrumental -तमेन (-taména) -तमाभ्याम् (-tamā́bhyām) -तमैः (-tamaíḥ)
-तमेभिः¹ (-tamébhiḥ¹)
dative -तमाय (-tamā́ya) -तमाभ्याम् (-tamā́bhyām) -तमेभ्यः (-tamébhyaḥ)
ablative -तमात् (-tamā́t) -तमाभ्याम् (-tamā́bhyām) -तमेभ्यः (-tamébhyaḥ)
genitive -तमस्य (-tamásya) -तमयोः (-tamáyoḥ) -तमानाम् (-tamā́nām)
locative -तमे (-tamé) -तमयोः (-tamáyoḥ) -तमेषु (-taméṣu)
  • ¹Vedic
Feminine ī-stem declension of -तमी
singular dual plural
nominative -तमी (-tamī́) -तम्यौ (-tamyaù)
-तमी¹ (-tamī́¹)
-तम्यः (-tamyàḥ)
-तमीः¹ (-tamī́ḥ¹)
vocative -तमि (-támi) -तम्यौ (-támyau)
-तमी¹ (-támī¹)
-तम्यः (-támyaḥ)
-तमीः¹ (-támīḥ¹)
accusative -तमीम् (-tamī́m) -तम्यौ (-tamyaù)
-तमी¹ (-tamī́¹)
-तमीः (-tamī́ḥ)
instrumental -तम्या (-tamyā́) -तमीभ्याम् (-tamī́bhyām) -तमीभिः (-tamī́bhiḥ)
dative -तम्यै (-tamyaí) -तमीभ्याम् (-tamī́bhyām) -तमीभ्यः (-tamī́bhyaḥ)
ablative -तम्याः (-tamyā́ḥ)
-तम्यै² (-tamyaí²)
-तमीभ्याम् (-tamī́bhyām) -तमीभ्यः (-tamī́bhyaḥ)
genitive -तम्याः (-tamyā́ḥ)
-तम्यै² (-tamyaí²)
-तम्योः (-tamyóḥ) -तमीनाम् (-tamī́nām)
locative -तम्याम् (-tamyā́m) -तम्योः (-tamyóḥ) -तमीषु (-tamī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of -तम
singular dual plural
nominative -तमम् (-tamám) -तमे (-tamé) -तमानि (-tamā́ni)
-तमा¹ (-tamā́¹)
vocative -तम (-táma) -तमे (-táme) -तमानि (-támāni)
-तमा¹ (-támā¹)
accusative -तमम् (-tamám) -तमे (-tamé) -तमानि (-tamā́ni)
-तमा¹ (-tamā́¹)
instrumental -तमेन (-taména) -तमाभ्याम् (-tamā́bhyām) -तमैः (-tamaíḥ)
-तमेभिः¹ (-tamébhiḥ¹)
dative -तमाय (-tamā́ya) -तमाभ्याम् (-tamā́bhyām) -तमेभ्यः (-tamébhyaḥ)
ablative -तमात् (-tamā́t) -तमाभ्याम् (-tamā́bhyām) -तमेभ्यः (-tamébhyaḥ)
genitive -तमस्य (-tamásya) -तमयोः (-tamáyoḥ) -तमानाम् (-tamā́nām)
locative -तमे (-tamé) -तमयोः (-tamáyoḥ) -तमेषु (-taméṣu)
  • ¹Vedic

Further reading

[edit]
  • Wackernagel, Jakob, Albert Debrunner (1896-1964) Altindische Grammatik [Grammar of Ancient Indian] (Indogermanische Bibliothek. 2. Reihe: Wörterbücher)‎[1] (in German), Vol. II.2: Die Nominalsuffixe, Göttingen: Vandenhoeck & Ruprecht, published 1954, 449-458, pages 596-610