Jump to content

हेषा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root हेष् (heṣ, to neigh).

Pronunciation

[edit]

Noun

[edit]

हेषा (heṣā) stemf (Classical Sanskrit)

  1. neighing (of a horse)
    • c. 600 CE, Bhāravi, Kirātārjunīya 16.8.1:
      रथाङ्गसंक्रीडितमश्वहेषा वहन्ति मत्तद्विपबृंहितानि ।
      rathāṅgasaṃkrīḍitamaśvaheṣā vahanti mattadvipabṛṃhitāni.
      The rattle of parts of chariots, neighings of horses, roars of intoxicated elephants are flowing.

Declension

[edit]
Feminine ā-stem declension of हेषा
singular dual plural
nominative हेषा (heṣā) हेषे (heṣe) हेषाः (heṣāḥ)
vocative हेषे (heṣe) हेषे (heṣe) हेषाः (heṣāḥ)
accusative हेषाम् (heṣām) हेषे (heṣe) हेषाः (heṣāḥ)
instrumental हेषया (heṣayā)
हेषा¹ (heṣā¹)
हेषाभ्याम् (heṣābhyām) हेषाभिः (heṣābhiḥ)
dative हेषायै (heṣāyai) हेषाभ्याम् (heṣābhyām) हेषाभ्यः (heṣābhyaḥ)
ablative हेषायाः (heṣāyāḥ)
हेषायै² (heṣāyai²)
हेषाभ्याम् (heṣābhyām) हेषाभ्यः (heṣābhyaḥ)
genitive हेषायाः (heṣāyāḥ)
हेषायै² (heṣāyai²)
हेषयोः (heṣayoḥ) हेषाणाम् (heṣāṇām)
locative हेषायाम् (heṣāyām) हेषयोः (heṣayoḥ) हेषासु (heṣāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]