Jump to content

हिमवत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of हिम (himá, snow) +‎ -वत् (vát, -ful).

Pronunciation

[edit]

Adjective

[edit]

हिमवत् (himavát) stem

  1. snowy, icy
  2. exposed to the cold

Declension

[edit]
Masculine vat-stem declension of हिमवत्
singular dual plural
nominative हिमवान् (himavā́n) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवन्तः (himavántaḥ)
vocative हिमवन् (hímavan)
हिमवः² (hímavaḥ²)
हिमवन्तौ (hímavantau)
हिमवन्ता¹ (hímavantā¹)
हिमवन्तः (hímavantaḥ)
accusative हिमवन्तम् (himavántam) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवतः (himavátaḥ)
instrumental हिमवता (himavátā) हिमवद्भ्याम् (himavádbhyām) हिमवद्भिः (himavádbhiḥ)
dative हिमवते (himaváte) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
ablative हिमवतः (himavátaḥ) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
genitive हिमवतः (himavátaḥ) हिमवतोः (himavátoḥ) हिमवताम् (himavátām)
locative हिमवति (himaváti) हिमवतोः (himavátoḥ) हिमवत्सु (himavátsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of हिमवती
singular dual plural
nominative हिमवती (himavátī) हिमवत्यौ (himavátyau)
हिमवती¹ (himavátī¹)
हिमवत्यः (himavátyaḥ)
हिमवतीः¹ (himavátīḥ¹)
vocative हिमवति (hímavati) हिमवत्यौ (hímavatyau)
हिमवती¹ (hímavatī¹)
हिमवत्यः (hímavatyaḥ)
हिमवतीः¹ (hímavatīḥ¹)
accusative हिमवतीम् (himavátīm) हिमवत्यौ (himavátyau)
हिमवती¹ (himavátī¹)
हिमवतीः (himavátīḥ)
instrumental हिमवत्या (himavátyā) हिमवतीभ्याम् (himavátībhyām) हिमवतीभिः (himavátībhiḥ)
dative हिमवत्यै (himavátyai) हिमवतीभ्याम् (himavátībhyām) हिमवतीभ्यः (himavátībhyaḥ)
ablative हिमवत्याः (himavátyāḥ)
हिमवत्यै² (himavátyai²)
हिमवतीभ्याम् (himavátībhyām) हिमवतीभ्यः (himavátībhyaḥ)
genitive हिमवत्याः (himavátyāḥ)
हिमवत्यै² (himavátyai²)
हिमवत्योः (himavátyoḥ) हिमवतीनाम् (himavátīnām)
locative हिमवत्याम् (himavátyām) हिमवत्योः (himavátyoḥ) हिमवतीषु (himavátīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of हिमवत्
singular dual plural
nominative हिमवत् (himavát) हिमवती (himavátī) हिमवन्ति (himavánti)
vocative हिमवत् (hímavat) हिमवती (hímavatī) हिमवन्ति (hímavanti)
accusative हिमवत् (himavát) हिमवती (himavátī) हिमवन्ति (himavánti)
instrumental हिमवता (himavátā) हिमवद्भ्याम् (himavádbhyām) हिमवद्भिः (himavádbhiḥ)
dative हिमवते (himaváte) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
ablative हिमवतः (himavátaḥ) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
genitive हिमवतः (himavátaḥ) हिमवतोः (himavátoḥ) हिमवताम् (himavátām)
locative हिमवति (himaváti) हिमवतोः (himavátoḥ) हिमवत्सु (himavátsu)

Noun

[edit]

हिमवत् (himavát) stemm

  1. a snowy mountain
  2. the Himalayas
  3. Mount Kailasa

Declension

[edit]
Masculine vat-stem declension of हिमवत्
singular dual plural
nominative हिमवान् (himavā́n) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवन्तः (himavántaḥ)
vocative हिमवन् (hímavan)
हिमवः² (hímavaḥ²)
हिमवन्तौ (hímavantau)
हिमवन्ता¹ (hímavantā¹)
हिमवन्तः (hímavantaḥ)
accusative हिमवन्तम् (himavántam) हिमवन्तौ (himavántau)
हिमवन्ता¹ (himavántā¹)
हिमवतः (himavátaḥ)
instrumental हिमवता (himavátā) हिमवद्भ्याम् (himavádbhyām) हिमवद्भिः (himavádbhiḥ)
dative हिमवते (himaváte) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
ablative हिमवतः (himavátaḥ) हिमवद्भ्याम् (himavádbhyām) हिमवद्भ्यः (himavádbhyaḥ)
genitive हिमवतः (himavátaḥ) हिमवतोः (himavátoḥ) हिमवताम् (himavátām)
locative हिमवति (himaváti) हिमवतोः (himavátoḥ) हिमवत्सु (himavátsu)
  • ¹Vedic
  • ²Rigvedic

Proper noun

[edit]

हिमवत् (himavat) stemm

  1. Himavat, son of Brahma and Sarasvati, father of Parvati, Ganga and Mainaka

Declension

[edit]
Masculine vat-stem declension of हिमवत्
singular dual plural
nominative हिमवान् (himavān) हिमवन्तौ (himavantau) हिमवन्तः (himavantaḥ)
vocative हिमवन् (himavan) हिमवन्तौ (himavantau) हिमवन्तः (himavantaḥ)
accusative हिमवन्तम् (himavantam) हिमवन्तौ (himavantau) हिमवतः (himavataḥ)
instrumental हिमवता (himavatā) हिमवद्भ्याम् (himavadbhyām) हिमवद्भिः (himavadbhiḥ)
dative हिमवते (himavate) हिमवद्भ्याम् (himavadbhyām) हिमवद्भ्यः (himavadbhyaḥ)
ablative हिमवतः (himavataḥ) हिमवद्भ्याम् (himavadbhyām) हिमवद्भ्यः (himavadbhyaḥ)
genitive हिमवतः (himavataḥ) हिमवतोः (himavatoḥ) हिमवताम् (himavatām)
locative हिमवति (himavati) हिमवतोः (himavatoḥ) हिमवत्सु (himavatsu)

References

[edit]

Monier Williams (1899) “हिमवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1299.